Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[१०२]
वक्तृत्वादि वस्तु नावलोकितं न तावता तस्मिंस्तद सिद्धिर्भवितुमर्हति किन्तु सर्वैरदर्शनमेव प्रमाणीभवितुमर्हति न च तदस्तीत्युत्तरार्द्धेनाह - सर्वैरदर्शनमित्यादि-च- पुनः । अस्य - सर्वज्ञाधिकरणका सर्वज्ञत्वजस्य । सर्वै:- निखिलैर्जनैः । अदर्शनम् - अनवलोकनम् । पूर्वम् प्राक् । एव - खलु । निराकृतम् - दूरीकृतम्, खण्डितमिति यावत् ॥ ३८ ॥
।
सिद्धान्ती पूर्वपक्षितौ व्यभिचारं दर्शयति
साध्येनापतिबन्धित्वाद्, व्यभिचार्येष सूरिणा । विपक्षे बाधकाभावा- दुक्तस्तत्रापि सम्भवात् ॥ ॥ ३९ ॥
-
"
( अन्वयः ) साध्येन, अप्रतिबन्धित्वात् एष:, ( हेतु: ), सूरिणा, व्यभिचारी, उक्तः, विपक्षे, बाधकाभावात्, तत्र, अपि,
सम्भवात् ॥
वृत्तिः - साध्येन - अनुमेयेन असर्वज्ञत्वेनेति यावत् । अप्रतिबन्धित्वात् व्याप्त्यात्मक सम्बन्धाभाववत्त्वात् । एष:--अयम, हेतु: - वक्तृत्वात्मकं कारणम् । सूरिणा विदुषा पूर्वपक्षिणा । व्यभिचारीसाध्याभाववद्वृत्तित्वात्मकव्यभिचारवान् । उक्तः - प्रयुक्तः । व्यभिचारित्वमेव प्रकटयति- विपक्षे इत्यादि । विपक्षे निश्चित साध्याभाववति साध्यप्रकारकनिश्चयविशेष्ये इति यावत् । सर्वज्ञत्वाभावात्मक साध्यप्रतियोगि काभाववति सर्वज्ञ इति यावत् । बाधकाभावात् - वक्तृत्वात्मक हेतोः सत्त्वे प्रतिबन्धकाभावात् । तत्र निश्चितसाध्याभाववति सर्वज्ञे । अपि खलु । सम्भवात्-सत्त्वात् ॥३९॥
देवदत्तेऽप्य सर्वज्ञे, ज्ञानवैराग्यजा गुणाः । सदसत्त्वेन निश्चेतुं शक्यन्ते नैव सर्वथा ॥
.
1180 11

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244