SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५८ सं. १३३६ बालशिक्षा | सङ्ग्रामसिंहः पु. ४५ इयं सार्ववर्मिकात् कातनात् संक्षिप्य रचिता । ग्रन्थकारश्च श्रीमालवंशीयठक्कुरकूरसिंहपुत्र इत्यादि सूचितमेवात्र | गूर्जर भाषाऽत्र प्रयुक्ता दृश्यते । टी. सं. १३५२ कातन्त्रविभ्रमटीका । जिनप्रभसूरिः पृ. ४८ rer मूलं 'कस्य धातोस्तिवादीनाम्' इत्यादि हैमविभ्रमे मुद्रितं तदेव । टीकारचना योगिनीपुरि (दियां) कायस्थखेतलस्याभ्यर्थनया जातेत्यादि त्वत्र प्रोक्तमेव । टीकाकारोऽयं जिनप्रभसूरिरसाधारणप्रतिभावान् प्रभूतग्रन्थप्रणेता लघुखरतरगच्छप्रवर्तकस्य जिनसिंहसूरेः शिष्यः । प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवता चानेन यमक - श्लेष -चित्र- छन्दोविशेषादिन - वनवभङ्गीसुभगा निजनामाङ्किताः सप्तशतीमिताः स्तवास्तपागच्छीय सोमतिलकसूरये उपदीकृताः श्रूयन्वे ( काव्यमाला गु. ७ पृ. ८६ ) । तेषु गोतमस्तोत्र - चतुर्विंशतिजिनस्तुति स्तव - जिनराजस्तव ( प्रा० ) - यक्षरने मिस्तव - पञ्चपरमेष्ठिस्तव पार्श्वस्तव - वीरस्तव शारदास्तोत्र - सर्वज्ञभक्तिस्तव - सिद्धान्तस्तवादयश्च समुपलभ्यन्तेऽपि । ज्ञानप्रकाश-धर्माधर्मविचार - परमसुखद्वात्रिंशिकादीनि प्राकृतापभ्रंश - संस्कृतकुलकान्यपि दृश्यन्ते । सं. १३२७-१३८९ वर्षेषु विविधतीर्थकरूपः, अनेकप्रबन्धअनुयोगचतुष्कोंपेतगाथा - आवश्यक सूत्रावचूरि ( षडावश्यकटीका ) - चतुर्विधभावनाकुलक- चैत्यपरिपाटि - तपोटमतकुट्टन - नर्मदा सुन्दरी सन्धि - नेमिनाथ-मुनिसुव्रतजन्माभिषेक - षट्पञ्चाशद्दिकुमा रिकाभिषेक - नेमिनाथरास - प्रायश्चित्तविधान- युगादिजिनचरित्र कुलक-स्थूलभद्र फाग (?) - सूरिम - प्रदेशविवरणादयोऽनेके ग्रन्थाः, सं. १३५६ वर्षे व्याश्रयमहाकाव्यम् (श्रेणिकचरितम् ), सं. १३६३ वर्षे विधिप्रपा ( सामाचारी ), सं. १३६४ वर्षे सन्देहविषैौषधिः ( कल्पसूत्रवृत्तिः ), साप्रतिक्रमणसूत्रवृत्तिः, सं. १३६५ वर्षेऽयोध्यायाम् अजितशान्तिस्तव वृत्ति-उपसर्ग हर स्तोत्रवृत्तिभयहरस्तोत्रादि (सप्तस्मरण ? ) वृत्तय इत्यादीन्यनल्पानि ग्रन्थरलान्यस्य प्रौढपाण्डित्यपटहरूपाणि - ष्टिगोचरीभवन्ति । सं. १३४९ वर्षे रचितायां स्याद्वादमञ्जर्यं मल्लिषेणसूरिरस्य साहाय्यं स्वीचक्रे । सं १४०५ वर्षे प्रबन्धकोषादिप्रणेता राजशेखरसूरिर्न्यायकन्दली पञ्जिकायाम्, रुद्रपल्लीयसङ्घतिलकसूरिश्व सं. १४२२ वर्षे विरचितायां सम्यक्त्वसप्ततिवृत्तौ दिल्ल्यां साहिमहम्मदप्रतिबोधकमेनं विद्यागुरुत्वेन वर्णयतः स्म । P. P. 8 इत्यत्र पृथग् दर्शितो जिनप्रभसूरिर्नास्माद् भिन्नः । पृ. ४६ [B. पृ. १५१, I. २०८,९] अयं ग्रन्थोsन्यत्र षट्कारकसंज्ञया वल्लभानन्द - वहसनन्यादिविरचितश्च दर्शितः, किन्त्वन दर्शितमेव कर्तुर्नाम सम्यक् प्रतिभाति । सवृत्तिकोऽयं ग्रन्थः सं. १९४९ वर्षे नोअखालि (Noakhali) इत्यत्र मुद्रितः श्रूयते न च दृष्टः । P. P. ३ | ४०७ इत्यत्र सं. १५०१ वर्षे लिखिताऽस्य प्रतिः सूचितेति तत्पूर्वमस्य रचना स्फुटैव । सम्बन्धोद्योतः । रभसनन्दिः 1 काव्यग्रन्थाः । [ अप्रसिद्ध० 'चन्द्रदूतकाव्यम् [ जम्बूकविः ] क्र. ३४५ (१) यमक मेलघुकाव्यं केन निर्मितमिति यद्यपि नात्र दर्शितम्, तथापि P. P. ३ | १९२ इत्यन जम्बूकविकृतं सूचितं तदेवैतत् प्रतिभाति । भयं च जम्बूकविः स एव ज्ञायते, यद्विहितजिनशतकस्य सं. १०२५ वर्षे शाम्बसाधुना वृत्तिर्विरचिता । अस्मिंश्च सूचीपत्रे निर्दिष्टो मुनिपतिचरित्रकारो जम्बूनागो नास्माद् मिन्नः सम्भाव्यते । दलालेन यद्यपि मूलमात्रमेव दर्शितमेतत् काव्यम्, किन्तु काव्यप्रमाणापेक्षया पत्रसङ्ख्याया आधिक्येन वृत्तिसहितं सम्भवेत् । H. प्रतौ शान्तिसूरिविरचिता वृत्तिर्विलोक्यते, सैव वृत्तिरत्रापि भविष्यतीति सम्भावये । Jain Education International वृन्दावनयमकम् [ सवृत्ति ] क्र. ३४५(३) मूलमात्रं स्वतन्मुद्रितम्, किञ्चैतदपि पूर्ववत् शान्तिसूरिविरचितया वृत्या समेतं सम्भाव्यते । अस्य वृत्तिप्रारम्भे वृत्तिकर्त्रा शान्तिसूरिणैतेन साकं पञ्चानां यमकमयकाव्यानां वृत्तिं कर्तु For Private & Personal Use Only www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy