________________
भगवतीसूत्र त्थिमेणं' पश्चिमे खलु सुमेरोः पश्चिमदिग्भागेऽपि उपर्युक्तवाताः वान्ति इत्यर्थः तथा 'दाहिणेणं' दक्षिणस्मिन् खलु दक्षिण दिग्भागेऽपि उक्तवाताः वान्ति, एवम् 'उत्तरेणं' उत्तरस्मिन् खलु उत्तरदिग्भागेऽपि तथा 'उत्तरपुरस्थिमेणं' उत्तरपौरस्त्ये उत्तरपूर्वदिगन्तराले ईशानकोणेऽपि. एवम् ' दाहिणपुरथिमेणं । दक्षिण-पौरस्त्ये आग्नेयकोणेऽपि, तथैव 'दाहिणपच्चस्थिमेण ' दक्षिणपश्चिमे नैऋत्यकोणेऽपि एवम् 'उत्तर-पच्चस्थिमेणं' उत्तर-पश्चिमे वायव्यकोणेऽपि उपर्युक्तवाताः वान्ति इति समाधानाशयः । तथा चेतत्सूने चतुर्दिगपेक्षया चतु
कोणरूपविदिगपेक्षया च वातानां प्रवहणं प्रतिपादितम् , पुनीतमः पृच्छति 'जयाण भंते !' इत्यादि । हे भदन्त ! यदा खलु “पुरस्थिमेण' पौरस्त्ये उसी प्रकार से सुमेरु के पश्चिमदिग्भाग में भी ये सब वायु चलते हैं तथा इसी प्रकार से (दाहिणेणं ) दक्षिणदिग्भाग में भी, ये सब वायु चलते हैं। ( उत्तरेणं ) सुमेरु के उत्तरदिग्भाग में भी ( उत्तरपुरस्थिमे गं) उत्तर और पूर्वदिशा के अन्तराल में वर्तमान ईशानकोण में भी, (दाहिणपुरस्थिमेणं ) दक्षिणदिशा और पूर्व दिशा के अन्तराल में वर्तमान आग्नेयकोण में भी (दाहिणपच्चस्थिमेणं) दक्षिण दिशा और पश्चिमदिशा के अन्तराल में वर्तमान नैऋत्यकोण में भी ( उत्तरपच्चस्थिमे णं ) और उत्तर दिशा एवं पश्चिम दिशा के अन्तराल में वर्तमान वायव्य कोण में भी ये पूर्वोक्त सब ईपत्पुरोवात आदि वायु चलते हैं । इस प्रकार सूत्रकार ने इस सूत्र में चार दिशाओं की अपेक्षा से और चार विदिशाओंकी अपेक्षासे वायुओंका प्रवहण चलना प्रतिपादित किश है। ___ अब गौतम प्रभु से पूछते हैं कि (जया णं भंते !) हे भदन्त ! जिस समय (पुरस्थिमेणं ) पूर्वदिशा में ( ईलिंपुरे वाया ) ईपत्पुरोवात, ચારે પ્રકારના વાયુઓ વાય છે, એવી રીતે સુમેરુના પશ્ચિમ દિવભાગમાં પણ से यारे प्रारना वायुमे पाय छ (दाहिणेण, उत्तरेण उत्तरपुरस्थिमेण, दाहिण पुरथिमेण, दाहिणपच्चस्थिमेण उत्तरपच्चत्थिमेण वि ईसिपुरेवाया, वायंति) એજ પ્રમાણે સુમેરુના દક્ષિણ દિવભાગમાં, ઉત્તરદિમાગમાં, ઇશાનકેશુમાં, અગ્નિકેણમાં, નિત્ય કેણમાં અને વાયવ્ય કોણમાં પણ ઈષ~રવાત આદિ ચારે વાયુ વાય છે, આ રીતે ચારે દિશાઓમાં (ઈશાન આદિ ખૂણાઓમાં) પત્થરો વાત, પથ્થવાત, મંદવાત અને મહાવાત વાય છે, એવું સૂત્રકારે આ સૂત્રદ્વારા પ્રતિપાદન કર્યું છે.
प्रश्न-(जयाणं भंते ! ) महन्त ! २ समये " पुरथिमेण" पूर्व दिशामा