________________
भगवतीसो रणानि । ततो नैरयिकाणां करणद्वारा अशातावेदना, असुरकुमारादि यावत् स्तनितकुमारपर्यन्तानां तु करणद्वारा शातावेदना । पृथिवीकायानाम् , औदारिकशरीरवतां देवानां च विषये तद्विचारचर्चा, । ततो महावेदना-महानिर्जरा,महावेदना-अल्पनिर्जरा, अल्पवेदना-महामुनीनां महावेदना-महानिर्जरा, पष्ठीसप्तम्योः पृथिव्योः वासिनां नैरयिकाणात् महावेदना-अल्पनिर्जरा, शैलेशीकरणयोगवताम् अनगाराणाम् अल्पवेदना-महानिर्जरा, अनुत्तरौपपातिकदेवानाम् अल्पवेदना-अल्पनिर्जरा भवन्तीति प्रतिपादनम् । ततो गौतमस्य भगवद्वाक्यस्वीकरणम् । संग्रहगाथा, उद्देशसमाप्तिश्च ॥
और कर्म ये तीन करण होते हैं ऐसा कथन नारक जीवों के करणद्वारा आशातावेदना, असुरकुमार से लेकर स्तनितकुमारों तक के दोनों के करण द्वारा शातावेदना पृथिवीकायों के औदारिक शरीरवालों के और देवों के विषय में इसके विचार की चर्चा महावेदना, महानिर्जरा, महावेदना अल्पनिर्जरा, अल्पवेदना महानिर्जरा अल्पवेदना अल्पनिर्जरा, ऐसा कथन, प्रतिमाधारी मुनियों के महावेदना महानिर्जरा, और सातवीं पृथिवीमें रहने वाले नारकोंमें महावेदना और अल्पनिर्जरा, शैलेशीकरण योगवाले अनगारों के अल्पवेदना महानिर्जरा और अनुत्तरोपपातिक देवों के अल्पवेदना अल्पनिर्जरा होती है ऐसा कथन गौतमद्वारा भगवान् के वचनों का स्वीकरण, संग्रह गाथा उद्देशसमाप्ति।
संग्रह गाथा“वेयण १ आहार २ महस्लवे ३ य सपएस ४ तमुयाए५ भविए ६ य। साली ७ पुढवी ८ कम्म ९ अन्नउत्थि १० दस छगम्मिसए ॥१॥" કમરૂપ ત્રણ કરણ હોય છે એવું કથન. નારક જીને કરણ દ્વારા અશાતા વેદના, અસુરકુમારોથી સ્વનિતકુમારો પર્યન્તના દેને કરણ દ્વારા શાતા વેદના. પૃથ્વિકા, ઔદારિક શરીરવાળા અને દેવેના વિષયમાં આ બાબત (કરણ) ની ચર્ચા. મહાવેદના મહાનિર્જરા, મહાવેદના અલ્પ નિર્જરા, અલ્પ વેદના મહાનિર્જરા, અલ્પ વેદના અલ્પનિજેરા, ઈત્યાદિનું કથન. પ્રતિભાધારી મુનિ એમાં મહાદના મહાનિજ, છઠ્ઠી અને સાતમી નરકના નારકોમાં મહાવેદના અને અપનિર્જરા, શૈલેશીકરણ રોગવાળા અણુગારમાં અલ્પ વેદના અને મહાનિર્જર, અનુત્તરપપાતિક જેમાં અલ્પવેદના અને અલ્પનિર્જરા થાય છે એવું કથન. ગૌતમ દ્વારા ભગવાનનાં વચનેને સ્વીકાર, સંગ્રહ ગાથા, ઉદ્દેશકની સમાપ્તિ,
सगडमाथावेयण १, आहार २, महास्सवे ३, य सपएस ४, तमुयाए ५, भविए ६ य, । साली ७, पुढवी ८, फम्म ९, अन्नउस्थि १०, दस छ?गम्मिसए ॥ १ ।।