Book Title: Bhagwati Sutra Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1092
________________ प्रमेयचन्द्रिका टीका शे०६ उ०५ सू०१ तमकोयस्वरूपनिरूपणम् १०६९ . गौतमः पृच्छति-' अस्थि णं भंते ! तमुकाए वायरे पुढविकाए, वायरे अगणिकाए ? हे भदन्त ! अस्ति संभवति खलु तमस्काये वादरः पृथिवी कायः भवति ? तथा वादरः अग्निकायो भवति ? भगवानाह-'णोइणहे समो-णण्णत्थ विग्गहगतिसमावन्नएणं' हे गौतम ! नायमर्थः समर्थः, तमस्काये वादरः पृथिवीकाय:, वादरः अग्निकायश्च न भवति, किन्तु 'न' इति शब्देन योऽयं वादरपृथिवी-तेजसोः निषेधः कृतः, स विग्रहगतिसमापनकेन अन्यत्र वोध्यः। विग्रहगतिसमापनकान् चादरपृथिवी तैजसकायार विहाय उक्तनिषेधो विज्ञेय इत्यर्थः । विग्रहगत्या यादरपृथिवी तेजसोः तमस्कायेऽपि संभवात् । वादराः पृथिवीकायिकाः रत्नप्रभाधासु अष्टसु पृथिवीषु गिरि-विमानेषु च भवन्ति, वादरतेजस्कायिकास्तु मनुष्यक्षेत्रो एव भवन्ति । गौतमः पृच्छति-'अत्थि णं भंते ! तमुक्काए चंदिम-भूरियगहगण-णक्खत्त-ताराख्वा ? ' हे भदन्त ! अस्ति संभवति खलु तमस्काये चन्द्रसय ही करते हैं। (अस्थि णं भंते ! तमुक्काए बायरे पुढविकाए बायरे अगणिकाए) हे भदन्त ! तमस्काय में बादर पृथिवीकाय बादर अग्निकाय होते हैं क्या? इस गौतम के प्रश्न के उत्तर में भगवान् उनसेकहते हैं कि-हे गौतम ! (णो इणद्वे समझे, णण्णत्यनिग्गहगहसमावन्नएणं) विग्रहगतिसमापन्नक यादर पृथिवीकाय को एवं तैजसकाय को छोड़कर तमस्काय में विग्रहगति अप्राप्त दादर पृथिवीकाय-और बादर अग्निकाय नहीं हैं। क्यों कि विग्रहगति में वर्तमान बाहर पृथिवी और पादर तैजसकायका ही तमस्कायमें भी संभव हो सकता है। बादर प्रथिवीकायिक, रत्नप्रभा आदि आठ पृथिवीयोंमें गिरियों में और विमानों में ही होते हैं। और बादर तेजस्कायिक मनुष्यक्षेत्र में ही होते हैं। "अस्थि-ण मते! तमुक्काए चंदिम-सूरिय-गहगणणक्खत्त ताराख्वा) ___ -(अस्थिण भते ! , तमुकाए बायरे पुढवीकाए बायरे अगणिकाए ?) હે ભદન્ત ! તમસ્કાયમાં બાદર (ધૂળ) પૃથ્વીકાય અને બાદ૨ અગ્નિકાય હોય છે ખરાં? त्तर-" णो इण? समढे णण्णत्थविग्गहगइसमावन्नएण" है गौतम ! એવું સંભવિત નથી વિગ્રહ ગતિમાં વર્તમાન બાદર પૃથ્વીકાયને અને બાદર તેજસ્કાયનો જ તમસ્કાયમાં સંભવ હોઈ શકે છે વિગ્રહગતિમાં વર્તમાન બાદર પૃથ્વીકાય અને બાદર તે જરાય સિવાયના વિગ્રહગતિ અપ્રાપ્ત બાદર પૃથ્વીકાય અને બાદર તૈજસકાય તેમાં સંભવી શકતા નથી. બાદર પ્રવીકાયિક રત્નપ્રભા આદિ આઠ પૃથ્વીઓમાં, પર્વતેમાં અને વિમાનમાં જ હોય છે. અને બાદરા તૈજસ્કાયિક મનુષ્ય ક્ષેત્રમાં જ હોય છે.

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114 1115 1116 1117 1118 1119 1120 1121 1122 1123 1124 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151