________________
प्रमेयचन्द्रिका टी० श० ५ उ० ६ सू० ५ अन्ययूथिकमतनिरूपणम् .. ४१७ जोयणसयाई बहु समाइण्णे, मणुयलोए मणुस्सहिं -कहमेयं भंते ! एवं ? गोयमा! जं णं ते अन्नउत्थिया, जाव-मणुस्सेंहिं -जे ते एवमाहंसु, मिच्छा ते एवमासु, अहं पुण गोयमा! एवं आइक्खामि जाब-एवामेव चत्तारि, पंच जोयणसयाई बहसमाइन्ने-निरयलोए नेरइएहिं ॥ सू० ५॥ ___ छाया-अन्ययूथिकाः खलु भदन्त ! एवम् आख्यान्ति, यावत्-प्ररूपयन्ति, स यथानाम युवति युवा हस्तेन हस्ते गृह्णीयात् , चक्रस्य वा नाभिः अरकयुक्ता स्यात् , एवमेव यावत्-चत्वारि, पञ्च योजनशतानि बहु समाकीर्णो मनुष्यलोको मनुष्यैः कथमेतद् भदन्त ! एवम् ? गौतम ! यत् ते अन्ययूथिकाः यावत्-मनुष्यैः
___ अन्यतीथिकवक्तव्यता
'अगरस्थिया णं भंते !' इत्यादि । सूत्रार्थ- (अण्णउत्थियाणं भंते ! एवं आइक्खति, जाव पवेति) हे भदन्त । अन्यतीर्थिक जन ऐसा कहते हैं यावत् प्ररूपित करते हैं, (से जहानामए जुवई जुवाणे हत्येणं हत्थे गेण्हेजा, चक्कस्स वो नाभी अरगा उत्ता सिधा ) जैसे कोई युवा पुरुष युवती स्त्री को हाथमें पकड़कर पकडे खड़ा हो, अथवा जैसी चक्र की नाभि आराओं से युक्त हो, (एवामेव ) इसी तरह से ( जाव चत्तारि पंच जोयणसयाई बहु समाइण्णे मणुयलोए मणुस्सेहिं ) यावत् चार पांच सौ योजन तक यह मनुष्य लोक मनुष्यों से खचाखच भरा हुआ है ( कहमेयं मते !
અન્યતીર્થિકોનું મન્તવ્યનું નિરૂપણ ( अण्ण उत्थियाण भते ! ) त्याल
सूत्रार्थ- ( अण्णउत्थियोण भते । एवं आइक्खंति, जाव परूति) ભદન્ત ! અન્યતીર્થિકે ( અન્ય મતવાળાએ) અવું કહે છે એવી પ્રજ્ઞાપના અને मेवी ५३५। ४२ छ है ( से जहा नामए जुवई जुव णे इत्थे गेण्हेज्जा, चक्करस वा नाभी अरगा उत्ता सिया ) शने युवान पुरुष अ युवतीना હાથને પિતાના હાથમાં પકડીને ઉભે હોય, અથવા જેવી રીતે ચકની નાભિ मारामाथी व्यास हाय, ( एवामेव) मे प्रमाणे (जाव चत्तारि पंच जोयण सयाई बहु समाइण्णे मणुयलोए मणुस्सेहिं ) मा मनुष्य ५५ यार, पांयसे यौन पर्यन्त मनुष्याथी भायाभीय सरे छ, (कहमेय भते !.एवं?)
भ० ५३