________________
માફ
भगवती सूत्रे
9
गौतमः पुनः पृच्छति - ' सिद्धा णं भंते ! केवड्यं कालं सोवचया ? भदन्त ! सिद्धाः खलु कियन्तं कालं कियत्कालपर्यन्त सोपचया भवन्ति ? भगवानाह - ' गोयमा ! जहणेणं एगं समयं, उक्कोसेणं अट्ठ समया' हे गौतम ! सिद्धाः जघन्येन एकं समयम्, उत्कर्षेण अष्ट समयान् सोपचया भवन्ति ? गौतमः पृच्छति - ' केवइयं कालं निरुवचयनिरपचया' हे भदन्त ! सिद्धाः कियन्तं कालं - कियत्कालपर्यन्तं निरुपचय - निरपचया यथावस्थिता भवन्ति ? वृद्धिहान्योरभावावस्थायां तिष्ठन्ति ? भगवानाह - 'जहोणं एक्कं समयं, उक्को सेणं छम्मासा' हे गौतम! सिद्धाः जघन्येन एकं समयम्, उत्कर्षेण षण्मासान् यावत्
pushi में विरहकाल को आश्रित करके अवस्थिनत्व जानना चाहिये ।
अब गौतम पुनः पूछते हैं कि ( सिद्धाणं भले ! केवइयं कालं सोवचा) हे भदन्त | सिद्ध कितने कालतक उपचय सहित होते हैं ? इसके उत्तर में प्रभु उनसे कहते हैं (गोयमा) हे गौतम ! ( जहणणेणं एक्कं समयं उक्कोसेणं अट्ठ समया) जघन्य से एक समयतक और उत्कृष्ट से आठ समय तक सिद्ध जीव उपचय सहित होते हैं । अब गौतम पुनः उनसे प्रश्न करते हैं कि - ( केवइयं कोल निरुवचया निरवचया ) हे भदन्त ! सिद्ध कितने समय तक उपचय से रहित और अपचय से रहित हैं ? तो इसके उत्तर में प्रभु उनसे कहते हैं कि हे गौतम! सिद्ध (जहणेणं एवं समयं उक्कोसेणं छम्मासा) जघन्यसे एक समयतक और उत्कृष्ट से छहमास तक वृद्धि और हानि की अभावावस्थारूप चतुर्थ
गौतम स्वाभी महावीर अलुते इरीथी पूछे छे ( सिद्धाणं भते ! वइयं काल सोवचया १ ) डे लहन्त ! सिद्धो डेटला आण सुधी उपययथी ચુકત રહે છે ?
उत्तर- ( गोयमा ! जहणेण एक्कं समयं उक्कोसेणं अट्ठसमया ) डे ગૌતમ ! સિદ્ધ જીવા એછામાં ઓછા એક સમય સુધી અને વધારેમાં વધારે આઠ સમય સુધી ઉપચય યુકત રહે છે.
प्रश्न - ( केवइय' काल' निरुवचय - निरवच्या १) हे लहन्त | सिद्ध व કેટલા કાળ સુધી ઉપચય—અપચયથી રહિત હોય છે ?
उत्तर- ( जहणेण एक्क' समय, उक्कोसेणं छम्मासा ) हे गौतम! સિદ્ધ જીવે. આછામાં એછા એક સમય સુધી અને વધારેમાં વધારે છ માસ સુધી વૃદ્ધિ અને હાનિની અભાવવસ્થા રૂપ ચાથા ભંગમાં મતાા પ્રમાણેની સ્થિતિવાળા રહે છે.