________________
६६२
भंगवतीसूत्र पुनर्जीवविपये एव प्रकारान्तरेणाह-'जीवा णं भंते' इत्यादि ।
मूलम्-जीवा णं भंते ! किं सोवचया, सावचया, सो वचय-सावचया, निरुवचय-निरवचया? गोयमा! जीवाणो सो वचया णो सा वचया, णो सोवचय-सावचया, निरु. वचय-निरवचया, एगिदिया तइयपये, सेसा जीवा चउहि वि पएहिं भाणियव्वा । सिद्धाणं पुच्छा ? गोयमा! सिद्धा सोवचया, णो सावचया, णो सोवचय-सावचया, निरुवचय-निरवचया। जीवा णं भंते! केवइयं कालं निरुवचयनिरवचया ? गोयमा! सव्वद्धं । नेरइयाणं भंते! केवइयं कालं सोवचया ? गोयमा ! जहाणेणं एक्कं समयं उक्कोसेणं आवलियाए असंखेज्जइभागं । केवइयं कालं सावचया? एवं चेव । केवइयं कालं सोवचय-सावचया ? एवं चेव । केवइयं कालं निरुवचय-निरवचया ? गोयमा !जहण्णेणं एक समयं उक्कोसेणं बारस मुहुत्ता! एगिदिया सव्वं सोवचया सावचया सव्वछ। सेसा सवे सोवचया वि, सावचया वि, सोवचव-सावचया वि, निरुवचय-निरवचया वि, जहपणेणं एक्कं समयं, उक्कोलेणं आवलियाए असंखेजइभागं । अवट्टिएहिं पक्कंतिकालो भाणियव्वो, सिद्धा णं भंते ! केवइयं कालं सोवचया ! गोयमा ! जहण्णेणं एगं समयं, फालतक अवस्थित रहते हैं ! गौतम के इस प्रश्न के उत्तर में प्रभु उनसे कहते हैं कि-(गोयमा).हे गौतम ! सिद्ध (जहणणेणं एक समय फोसणं उम्मासा) जघन्य से एक समय तक और उत्कृष्ट से छह मासतक वृद्धि और हानि को अभावावस्थारूप में रहते हैं ।। सू० २। एक समय उफोसेण जम्नासा) गीतमा तसा माछामा माछ. स समय સુધી અને વધારેમાં વધારે છ માસ સુધી વૃદ્ધિ અને હાનિની અભાવાવસ્થામાં રહે છે-એટલે કે તેમને અવસ્થાન કાળ ઓછામાં ઓછા એક સમાન અને વધારેમાં વધારે છ માસ સુધીને સમજે. ! સૂત્ર ૨
-
-