________________
भगवतीसूत्रे
छाया - अणुत्तरौपपातिकाः खलु भदन्त ! देवाः किम् उदीर्णमोहाः, उपशान्तमोहाः, क्षीणमोहाः १ गौतम ! नो उदीर्णमोहाः, उपशान्तमोहाः, नो. क्षीणमोहाः ।। सू० १३ ॥
टीका - अनुत्तरवैमानिकदेवमस्तावात् तद् विशेपवक्तव्यतामाह - ' अणुतरोववाइयाणं भंते ' इत्यादि । ' अणुत्तरोववाइयाणं भंते! देवा किं उदिष्णमोहा उवसंतमोहा, खीणमोहा ? ' गौतमः पृच्छति - हे भदन्त ! अनुत्तरौपपातिकाः अनुत्तरवैमानिकाः खलु देवाः किम् उदीर्णमोहाः, उत्कट वेदमोहनीयाः, उपशान्तमोहाः वा? अनुत्कटवेदमोहनीयाः, क्षीणमोहाः वा सन्ति ? इति प्रश्नाशयः, 'अणुत्तरोववाइया णं भंते ' इत्यादि ॥
सूत्रर्थ -(अणुत्तरोववाइया णं भंते । देवा किं उदिष्णमोहा, उवसंतमोहा खीणमोहा ? ) हे भदन्त । अनुत्तरविमानवासी जो देव हैं वे क्या उदीर्ण मोहवाले हैं ? या उपशान्तमोहवाले हैं ? अथवा क्षीणमाहवाले हैं ? ( गोयमाणो उदिष्णमोहा, उवसंतमाहा, णो खीणमोहा) हे गौतम! अनुत्तर विमानवासी जो देव हैं, वे न उदीर्णमोहवाले हैं और न क्षीणमोहवाले हैं, किन्तु उपशान्तमोहवाले हैं ।
३१४
टीकार्थ- सूत्रकार ने इस सूत्र द्वारा, अनुत्तर विमानवासी देवों का प्रस्ताव होने से उनके विषय की विशेष वक्तव्यता का प्रतिपादन किया है - इसमें गौतम ने प्रभु से ऐसा पूछा है कि ( अणुत्तरोववाइया णं भंते!) हे भदन्त ! जो अनुत्तरविमानों में रहने वाले (देवा) देव हैं, वे (किं) क्या (उदिष्ण मोहा) उत्कट वेदमे। हनीयवाले हैं ? (उच संतमोहा) या उपशान्तमोहवाले हैं ? अर्थात् अत्कटवेदमोहनीय वाले
( अणुत्तरोववाइयाणं भते ! ) छत्याहि
सूत्रार्थ - ( अणुत्तरोववाइया णं भंते! देवा किं उदिष्णमोहा, उवसंतमोहा, खीणमोहा ? ) डेलहन्त ! अनुत्तर विभानवासी देवो उही भोडवाना डाय छे ? ( गोयमा ! णो उद्दिण्णमोहा, उवसंतमोहा, णो खीणमोहा) हे गौतम! અનુત્તર વિમાનવાસી દેવા ઉદ્દીણુ માહવાળા પણ નથી, ક્ષીણ માહવાળા પશુ નથી, પણ ઉપશાન્ત મેાહવાળા હોય છે
ટીકા – સૂત્રકારે આ સૂત્રદ્વારા અનુત્તર વિમાનવાસી દેવાનું વિશેષ નિરૂપણ કર્યુ છે. આ સૂત્રમાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યું છે કે અનુત્તર વિમાનવાસી દેવેશ ઉપશાન્ત મેહવાળા હાય છે ગૌતમ સ્વામી મહા વીર પ્રભુને એવા પ્રશ્ન કરે છે કે અનુત્તર વિમાનવાસી દેવે ીણુ માહવાળા હાય છે, કે ઉપશાન્ત માહવાળા હોય છે, કે ક્ષીણ માહવાળા હોય છે ?