________________
भगवती
,
टीका - अथ पुद्गलद्रव्यस्याल्पबहुत्वमाह - 'एयस्स णं इत्यादि । 'एयस्स णं मं । दन्त्राणाउयस्स, खेत्तद्वाणाउयस्स ' भदन्त ! एतस्य खलु द्रव्यस्थानायुष्कस्य द्रव्यं पुद्गलात्मकं तस्य स्थानं परमाणुद्विप्रदेशिकादिभेदरूपं तस्य आयुः स्थितिः, अथवा द्रव्यस्य परमाणुत्वादिभावेन यत् स्थानम् अवस्थानं तत्स्वरूप. मायु द्रव्यस्थानायुस्तस्येत्यर्थः, एवं क्षेत्रस्थानायुष्कस्य, क्षेत्रम् आकाशम् तस्य स्थानं पुद्गला वाढतो भेदः तस्पायुः स्थितिः, अथवा क्षेत्रे एकप्रदेशादौ यत् स्थानं, तत्स्वरूपमायुः क्षेत्रस्थानायुः, तस्य, तथा 'ओगाहणद्वाणउयस्त, ' अवगाहना. स्थानायुष्कस्य अवगाहनायाः पुद्गलानां नियतपरिमाणक्षेत्रव्यापनरूपायाः स्थानायुः, तस्य भावहाणाउयस्स' भावस्थानायुष्कस्य भावः श्यामत्वादिः तस्य स्थानम् अवस्थितिस्तद्रूपमायुः, अयुरेव आयुष्कं तस्य ' कयरे कयरेहिंतो 'जान - विसेसाहिए ' कतरत् कतरेभ्यो यात्रत् विशेषाधिकम् ? यावत्करणातूस्थानायुष्क सब से अल्प है बाकी के तीन स्थानायुष्क असंख्यातगुणे हैं।
"
५३०
टीकार्थ- सूत्रकार ने यहां पर पुद्गल द्रव्य का अल्प बहुत्व प्रकट 'किया है - इसमें गौतम ने प्रभु से ऐसा पूछा है कि - ( एयस्स णं भंते !
होणाउयस्स, खेत्तट्टाणीउयस्स ) द्रव्यस्थानायुष्क, क्षेत्रस्थानायुष्क ( ओगाहणाणाउयस्स ) अवगाहनास्थाना युष्क, एवं ( भावद्वाणा उयरस ) भावस्थानायुक इनके बीच में ( कयरे कमरेहिंतो जाव विसेलोहिया ) कौन किनकी अपेक्षा विशेषाधिक हैं ? पुद्गल रूप द्रव्य के परमाणु द्विप्रदेशिक स्कन्ध, आदि जो भेद हैं वे द्रव्यस्थान हैं, इनकी जो आयु- स्थिति है वह द्रव्य स्थानायुष्क है अथवा पुद्गलरूप द्रव्य का परमाणुत्व आदि रूप से जो अवस्थान है वह द्रव्यस्थान है इस द्रव्य અધિકતા નીચે પ્રમાણે છે—ક્ષેત્રસ્થાનાયુષ્ય સૌથી ટૂંકું છે. ખાકીનાં ત્રણે ક્ષેત્ર સ્થાનાચુગ્રંથી અસખ્યાતગણુા છે.
To
ટીકાથ—સૂત્રકારે આ સૂત્રમાં પુદ્ગલ દ્રવ્યના અલ્પ બહુત્વનું પ્રતિપાદન अयु छे. गौतम स्वामी महावीर प्रभुने सेवा प्रश्न रेछे ( एयस्त्र ण भंते ! व्वाणाउयरस खेत्तट्टाणाउयस्स ) हे लहन्त ! द्रव्यस्थानायुष्ङ, क्षेत्र स्थानायुण्ड, ( ओगाहणाणाउयस्स ) अवगाहना स्थानायुण्ड भने ( भावट्ठाणाउयर ) भाव स्थानायुष्ड, मे थारेभानुं ( कयरे कयरे हितो जाव विसेसाहिया १) કયું કાના કરતાં વિશેષાધિક છે ? પુદ્ગલ રૂપ દ્રવ્યના પરમાણુ, દ્વિપ્રદેશી સ્કન્ધ આદિ જે ભેદ્ય છે તેમને દ્રવ્યસ્થાન કહે છે. તેમની જે આયુ-સ્થિતિ હાય છે તેને દ્રવ્યસ્થાનાયુષ્ય કહે છે. અથવા પુદ્ગલ રૂપ દ્રવ્યનું પરમાણુ આદિ રૂપે જે અવસ્થાન છે તેને દ્રવ્યસ્થાન કહે છે, અને આ દ્રવ્યસ્થાન રૂપ
32