________________
प्रमैयचन्द्रिका टी. शं० ६ उ०४ सू० २ प्रत्याख्यानादिनिरूपणम् १०१९ ख्यानं न जानन्ति । जीवाः खल्ल भदन्त ! किं प्रत्याख्यानं कुर्वन्ति, अप्रत्याख्यानं कुर्वन्ति, प्रत्याख्यानाऽप्रत्याख्यानं कुर्वन्ति ? यथा औधिकस्तथा करणम् । जीवाः खलु भदन्त ! किं प्रत्याख्याननिर्वतितायुष्काः, अप्रत्याख्याननिर्वर्तिता युष्काः, प्रत्याख्यानाऽभत्याख्याननिर्वतितायुष्काः ? गौतम ! जीवाश्च वैमानिकाच प्रत्यान जाणंति) जो जीव पचेन्द्रिय हैं वे तीनों को जानते हैं। बाकी के जीव प्रत्याख्यान को नहीं जानते हैं। इसी तरह से वे अप्रत्याख्यान को नहीं जानते हैं और प्रत्याख्यानाप्रत्याख्यन को मा नहीं जानते हैं। (जीवाणं अंते ! किं पच्चक्खाणं कुवंति, अपच्चरखाणं कुवंति, पच्चक्खाणापच्चक्खाणं कुवंति) हे भदन्त ! जीव क्या प्रत्याख्यान करते हैं ? अप्रत्याख्यान करते हैं ? प्रत्याख्यानाप्रत्याख्यान करते हैं ? (जहा
ओहिया तहा कुव्वणा) हे गौतम ! जिस प्रकारसे औधिक दण्डक कहा है उसी प्रकार से प्रत्याख्यान किया जानना चाहिये। (जीवाणं भंते ! किं पच्चक्खाणनिव्वत्तियाउया, अपच्चक्खाणनिब्बत्तियाउया पच्चक्खाणापच्चक्खाणनिव्वत्तियाउया ?) हे भदन्त ! जीव क्या प्रत्याख्यान से निर्तित आयुवाले होते हैं क्या? अप्रत्याख्यानसे निर्तित आयुवाले होते हैं क्या? प्रत्याख्यानाप्रत्याख्यान से निर्वतित आयुबाले होते हैं क्या ? (गोयमा) हे गौतम! (जीवा य वेमाणिया य पच्चक्खाणणिव्वत्तियाउया, तिन्नि वि, अवसेसा अपच्चरखाणनिव्वत्तियाउया) पच्चरखाणं न जाणंति ) पयन्द्रिय लो अणेने छ. माना । પ્રત્યાખ્યાનને જાણતા નથી અને પ્રત્યાખ્યાના–પ્રત્યાખ્યાનને પણ જાણતા નથી.
(जीवाणं भंते ! कि' पच्चक्खाणं कुव्व'ति, अपच्चक्खाणं कुव्वंति, पच्च. क्खाणापच्चरखाणं कुव्वति १) महन्त ! ४ शुं प्रत्याज्यान ४२ छ ? અપ્રત્યાખ્યાન કરે છે? પ્રત્યાખ્યાના–પ્રત્યાખ્યાન કરે છે ?
(जहा ओहिया तहा कुवणा) गौतम ! मोधित (सामान्य ०१) દંડકમાં જે પ્રમાણે કહ્યું છે એ જ પ્રમાણે પ્રત્યાખ્યાન ક્રિયાના વિષયમાં પણ सभा. (जीवाणं भंवे ! कि पच्चक्खाणनिव्वत्तियाउया, अपच्चक्खाण निव्व. त्तियाउया, पच्चक्खाणापच्चक्खाणनिव्वत्तियाउया १) ३ महन्त ! wो शु પ્રત્યાખ્યાનથી નિર્વર્તિત આયવાળા થાય છે ? શું છે અપ્રત્યાખ્યાનથી નિર્વ, તિત આયુવાળા થાય છે ? શુ પ્રત્યાખ્યાન-પ્રત્યાખ્યાનથી નિર્વર્તિત આયુવાળા થાય છે?
(गोयमा 1) गौतम ! (जीवा य वेमाणियाय पच्चक्खाणणिवत्तियाउया, तिनि वि अवसेसा अपच्चखाणनिव्वत्तियाउया ) मन वैमानि ।