Book Title: Bhagwati Sutra Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1142
________________ प्रवद्रिका टी० श० ६ ४० ५ ० ३ लोकान्तिकदेवविमानादिनिरू० १११९ 3 6 स्वामिनः सन्ति, प्रत्येकस्य सहस्र - सहस्रसंख्यक देव परिवार सद्भावात् देवस्त्रामिनः सप्त देवाः सन्तीति भावः । चतुर्दशसहस्राणि च परिवारः प्रज्ञप्तः, एकैकस्य देवस्य सहस्र - सहस्रसंख्यकदेवपरिवारसद्भावात् । तथा-' गद्दतोय-तुसियाणं देवाणं सत्त देवसहस्सा परिवारे पण्णत्ते' गर्दतोय तुपितयोः समुदितयोः द्वयोर्देवयोः सप्त देवाः स्वामिनः सप्त च देवसहस्राणि सप्तसहस्रसंख्यका देवाः परिवारतया मज्ञप्ताः । ' अवसेसणं नव देवा, नव देवसया परिवारे पत्ते अवशेषाणाम्अव्यावाधाऽऽग्नेयरिष्टानां त्रयाणां देवानां समुदितानामेव नव देवाः परिवार देवस्वामिनः प्रज्ञप्ताः, एकैकस्य देवत्रय - देवत्रय सद्भावात्, तथा नव देवशतानि - नवशत संख्यका देवाः परिवाररूपेण प्रज्ञप्ताः। अन्यावाधादीनां त्रयाणां देवानामेऔर परिवार के देव चौदह हजार कहे गये हैं । यहाँ पर एक-एक हजार देवों के ऊपर - १-१ देव उनका स्वामी है - इस तरह चौद देव स्वामीरूप से कहे गये हैं। तथा-' गद्दतोय तुसियाणं देवाणं सत्तदेवा सत्तदेव सहस्सा परिवारे पण्णत्ते' गर्दतोय और तुषित इन दोनों समु दित देवोंके परिवारभूत देवोंके स्वामी तो सात हैं और परिवारभूत सान हजार हैं ' अवसेसा णं नव देवा नव देवसया परिवारे पण्णत्ते ' बाकी के अव्यावाध, आग्नेय, और रिष्ट इन समुदित तीन देवोंके परिवारभूत देवों के स्वामी नौ देव हैं, और इन के परिवार में नौ सौ देव हैं अर्थात् एक एक देव के तीन-तीन देव तो तीन सौ ३०० - तीन सौ ३०० परि वार भूत देवों के स्वामी हैं और एक २ देव के ३००-३०० परिवार के હજારની કહી છે અને તે પરિવારના સ્વામિભૂત દેવા ૧૪ કહ્યા છે. અહીં એક એક હજાર ઉપર એક એક દેવ સ્વામીરૂપે છે, તેથી ૧૪૦૦૦ દેવાના સ્વામી રૂપ દેવા ચૌદ કહ્યા છે. તથા " गद्दतोयतुमियाण देवाणं सत्तदेवा, सत्तदेव सहस्सा परिवारे पण्णत्ते " गहतोय मने तुषित नामना देवयुगसना પરિવારના દેવા ૭૦૦૦ કહ્યા છે, અને તે પરિવારના સ્વામીરૂપ દેવા સાત ह्या छे. " अत्रसेसा ण नव देवसया परिवारेपण्णत्ते " माडीना हेवाना भेटले કે અવ્યાખાધ, આગ્નેય અને રિષ્ટ એ ત્રણે દેવાના મળીને કુલ્લે ૯૦૦ પરિવાર ભૂત દેવા છે અને પરિવારના સ્વામીરૂપ દેવા નવ કહ્યા છે. એટલે કે અભ્યા ખાદ્ય આદિ પ્રત્યેક દેવના પરિવારભૂત દેવા ૩૦૦-૩૦૦ છે, અને પરિવારના સ્વામીરૂપ દેવે ત્રણ ત્રણ છે. નીચેની ગાથામાં તે નવે દેવાના પિરવાર રૂપ દેવાની સખ્યા બતાવી છે.

Loading...

Page Navigation
1 ... 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151