________________
भगवती सूत्रे
ક
9
दातुमिष्टान्नचूर्णादि मोदकादिरूपेण विरचितम् कान्तारभक्तम् - कान्तारे बने पथिकानां निर्वाहाय विहितं भक्तम् दुर्भिक्षभक्तम्, दुर्भिक्षे दुष्काले श्रमणजन निर्वाहार्थं निर्मितं भक्तम्, वाईलिका भक्तम् - वाईलिकायाम् बाले मेघाच्छन्ने दुर्दिने इत्यर्थः अनाथदीनजनाय दातुं निर्मितं भक्तम्, ग्लानभक्तम्- ग्लानो रोगी तदर्थं निष्पादितं भक्तम्, शय्यातरविण्डम् - शय्यावरः - वसतिदाता, तस्य पिण्डं भक्तम्, राजपिण्डम् - नृपनिर्मितमाहारादिकम् एतेपामाहाराणां विषयेऽपि आधाकर्मसम्बन्धिनिरवद्यकथनविपयकाभिलापवत् अभिलापाः स्वयम्हनीयाः । तथा च' क्रीतकृतं भोजनम् ' अनवधम् ' इति मनस्यवधारकः श्रमणः तस्य स्थानस्य क आदि के चूरे को साधु के लिये वापिस मोदक आदिके रूप में बांधना ( कंनारभत्तं ) कान्तारभक्त-वन में पथिकों के निर्वाह निमित्त किया गया भोजन, (दुभिक्खभतं ) दुर्भिक्षभक्त दुर्भिक्ष- दुष्काल में दीन दुःखीयों के निर्वाह निमित्त किया गया भोजन, (वद्दलियाभन्तं ) बार्दलि कामक्त- मेघाच्छन्न-दुर्दिन में अनाथ, दीन जनों को देनेके लिये बनाया गया भोजन, ( जिलाणभत्तं ) रोगी के लिये बनाया हुआ भोजन, ( सेज्जायरपिंड ) शय्यामरपिण्ड- वसतिदाना का भोजन, (रायपिंड ) राजपिण्ड - राजा के निमित्त बना हुआ भोजनादिक, इन सब आहारों के विषय में भी आधाकर्म को अनवद्य निर्दोष कथन करने वाले अभिलापकी तरह आलापक- अभिलापक अपने आप बना लेना चाहिये-समझ लेना चाहिये, तात्पर्य कहने का यह है कि " क्रीतकृत भोजन अनवद्य है નિયમવાળા સાધુને વહેારાવવા માટે જ મનાવવામાં આવેલ લાડુ અગર તેને ભૂકા ચુરમું આદિ પદાથ”-એટલે કે લાડુના પચખાણ વાળાને ચૂરમું मुरीने आये मने थुरभाना पथमाशु वाजाने लाडु जनावीने खाये ( कंतारभत्तं ) वनभां पथिना निर्वाहने भाटे तैयार उरेस लोन, ( दुब्भिक्खभत्त दुष्प्राणमां गरीणसो भने पीडिताने मायवा भाटे मनावेसुं लोन्न ( बद्दलयाभत्तं ) वाहणां छवायेतां होय मने वरसाह वरसता होय त्यारे नाथ हीन भनो भाटे अथवा रेसपीडिता भाटे मनावेतुं लोटन, ( गिलाणभत्तं ) रोगीने भाटे मनावेतुं लेोभन, ( सेज्जायरपिडं शय्यातर पिंड ( वसतिहातानुं लोभन ) ( रापिड ) रामने भाटे मनावेयुं लोभन, आा मधा भाडाराना વિષયમાં પણ આધાકને અનવદ્ય નિર્દોષ કહેનાર વિષે–એટલે કે આ પ્રકારના દોષયુક્ત આહારને નિર્દોષ આહાર કહેનારને વિષે-પણુ ઉપર કહ્યા પ્રમાણેના આલાપક ( પ્રશ્નોત્તરે ) જાતે જ મનાવી લેવા. અથવા તે જાતે જ સમજી લેવા જોઈએ. કહેવાનું તાત્પર્ય એ છે કે ક્રીતકૃત લેાજન-સાધુને નિમિત્તે
"
,,