________________
भगवती काणामाधिक्यं संभवति, एवं हीयन्तेऽपि न्यूना भवन्त्यपि, निरयगति योग्य पाणातिपातादिकर्मणां भोगद्वारा निर्जरितत्वेन निरयाद् विमुक्ता भवन्तीति कदाचित् नारकाणां न्यूनत्वं संभवति, कदाचितु अवस्थिताः गमनागमनरहिता यथावस्थिता अपि भवन्ति, यावन्तो नैरयिका आसन् तावन्त एव भवन्तीत्याशयः। 'जहा-नेरइया, एवं जाव-वेमाणिया' यथा नैरयिकाः कदाचिदधिकाः, कदाचिन्न्यूनाः, कदाचिद् यथावस्थिताः, एवं तथा यावद् वैमानिकाः अपि कदाचिदधिकाः, कदाचिद् न्यूनाः, कदाचिद् यथावस्थिता अपि भवन्ति, यावस्करणातू-द्वाविंशतिदण्डकमतिपाद्याः भवनपत्यादिज्योतिपिकान्ताः संग्रहीताः भवन्ति । गौतमः पुनः पृच्छति-सिद्धा णं भंते ! पुच्छा' हे भदन्त ! सिद्धाः खलु किं वर्धन्ते, अथवा हीयन्ते, यथावस्थिता वा भवन्नि ? इति पृच्छायोग्य प्राणातिपात आदि कर्मों की उनके भोगने द्वारा निर्जरा कर देते हैं वे उस पर्याय से छूट जाते हैं-इस तरह उन में हीनता जाननी चाहिये । और कभी ऐसा भी होता है कि जितने नारक जीव थे-धे उतने के उतने ही बने रहते हैं न अधिक होते हैं, न कम होते हैं-इस तरह उनमें अवस्थितता जाननी चाहिये । 'जहा नरहया एवं जाव वेमाणिया। इसी तरह यावत वैमानिक देवों तक में भी जानना चाहिये । अर्थात् वे भी कदाचित् बढ जाते हैं, कदाचित् कमती भी हो जाते और वे कदाचित् यथावस्थित भी रहते हैं। यहां ' यावत्पद' से २२ बाईस दण्डकों द्वारा प्रतिपादित करने के योग्य हुए भवनपति से लेकर ज्योतिषिक देवों तक का ग्रहण हुआ है । अब गौतम स्वामी प्रभुले पुनः पूछते हैं कि-'सिद्धाणं भंते पुच्छा' हे भदन्त ! सिद्ध जीव घढते हैं क्या ? अथवा घटते हैं क्या ? या वे ज्यों के त्यों ही रहते हैं નારક છે નિરગતિને ચગ્ય પ્રાણાતિપાત આદિ કર્મોની, તેમને ભગવીને નિર્જરા કરી નાખે છે, તેઓ તે પર્યાયમાંથી છૂટી જાય છે. આ રીતે નારકમાં ઘટાડે થાય છે. અને કેટલીક વખત એવું પણ બને છે કે જેટલાં નારક છે હતાં એટલા જ રહે છે, તેમાં વધારે કે ઘટાડે થતું નથી, આ રીતે તેમ नामा मस्थितता समपी. " जहा नेरइया एवं जाव वेमाणिया" वैमानिय પર્યનની દેવેની વૃદ્ધિ, હાનિ અને અવસ્થિતિના વિષયમાં પણ આ પ્રમાણે સમજવું. એટલે કે તેઓની સંખ્યા કયારેક વધે છે, કયારેક ઘટે છે, અને ध्यारे की डायमेटमी प २७ छ. मी 'जगव' (यन्त) ५४थी ૨૨ દંડકો દ્વારા પ્રતિપાદિત કરવા ચોગ્ય ભવનપતિથી લઈને તિષિક પર્ય
ન્તના દેને ગ્રહણ કરવામાં આવ્યા છે. હવે સિદ્ધ પરમાત્માઓ વિષે ગૌતમ ." पाभी मल पूछे