Book Title: Bhagwati Sutra Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1137
________________ भगवतीले भनामकं विमानम् ६, पश्चिमोत्तरवतिन्योस्तयोरभ्यन्तरे सप्तमं शुक्रामनामकं विमानम् ७, उत्तरवर्तिन्योस्तयोर्मध्ये अष्टमं सुमतिष्ठाभनामकं विमानम् ८, सर्वाभ्यः न्तरे च रिष्टाभनामकं विमानं प्रज्ञप्तम् । अत्र द्वयोरभ्यन्तरवर्तिपु अष्टम अचिः प्रभृतिषु विमानेषु वक्तव्येषु यत् सर्वकृष्णराजीनां मध्यभागवर्तितया रिण्टाभना. मकं नवमं विमानमुक्तम् तद् :विमानप्रस्तावादवसेयमिति न तस्य अर्थान्तरग्रस्तत्वशङ्काकार्या । 'कहि ण भंते ! अच्चि-विमाणे पण्णत्ते ? ' गौतमः पृच्छति-हे भदन्त ! कुत्र कस्मिन् प्रदेशे खलु अनिनामकं विमानं प्रज्ञप्तम् ? भगवानाह धोयमा ! उत्तर-पुरथिमेणं' हे गौतम ! उत्तर-पौरस्त्ये-उत्तरपूर्व दिगन्तराले अचिर्विमानं प्रज्ञप्तम् । गौतमः पृच्छति-'कहि णं भंते ! अच्चिमाली विमाणे पण्णत्ते । ' हे भदन्त ! कुत्र खलु अचिर्मालिनामकं विमानं प्रज्ञप्तम् ? भगवानाह--' चल रहा है फिर यहां नौवें रिष्टाभ विमान का कथन क्यों किया गया')" क्यों कि रिष्टाभ नामका विमान सब कृष्णराजियों के मध्यभाग में रहा हुआ है-अतः विमान के प्रस्ताव से यहां पर उसके कथन करने में कोई असंगति नहीं है। अब गौतमस्वामी प्रभु से इसी पूर्वोक्त विमानों के रहने के स्थान • को पूछते हैं कि-'कहि णं भंते ! अच्चिविमाणे पण्णत्ते' हे भदन्त । अचिनाम का विमान किस स्थान पर कहा गया है ? इसके उत्तर में प्रभु उनसे कहते हैं कि 'गोयमा' हे गौतम ! 'उत्तरपुरस्टिमेणं' उत्तरदिशा और पूर्वदिशा के अन्तराल में यह अचि नामका विमान है, ऐसा जानना चाहिये । 'कहि भंते ! अच्चिमालीविमाणे पण्णत्ते' हे भदन्त ! अचिमाली नाम का जो दूसरा विमान है वह कहां पर है ? છે, તે અહીં નવમાં રિષ્ટાભ વિમાનનું કથન કરવાની શી જરૂર છે?” સમાધાન-રિષ્ટાભ વિમાન તે આઠે વિમાનની તથા આઠે કૃષ્ણરાજિ. આની વચ્ચે આવેલું છે. અહીં તે આઠ કાન્તિક વિમાનની વક્તવ્યતા ચાલતી હોવાથી, તેમની વચ્ચે રહેલા રિષ્ટાભ વિમાનનું કથન કરવામાં કઈ પણ પ્રકારની અસંગતતા જણાતી નથી. હવે ગૌતમ સ્વામી તે લોકાતિક વિમાનેના સ્થાનના વિષયમાં પ્રશ્ન पूछे छ-(कहि ण भंते ! अच्चिविमाणे पणत्ते) महन्त ! मयि नामर्नु વિમાન કયા સ્થાને આવેલું છે? उत्तर-(गोयमा !) 3 गीतम! (उत्तरपुरस्थिमेण). उत्तर भने पूर्व દિશાની વચ્ચે અર્ચિ નામનું વિમાન રહેલું છે, એમ સમજવું. __ -(कहिण भंते ! अच्चिमाली विमाणे पण्णत्ते १) महन्त ! माथि માલી નામનું બીજું કાન્તિક વિમાન કયા સ્થાને છે ?

Loading...

Page Navigation
1 ... 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151