Book Title: Bhagwati Sutra Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1143
________________ - - - - -- १९२० भगवती कैकस्य त्रिशत-त्रिशतदेवपरिवारसभावात् । . . अथ-उपरिवर्णितदेवपरिवारसंग्राहिकां गाथामाह" पढम-जुगलम्मि सत्त उ, सयाणि वीयम्मि-चउद्दस सहस्सा। तइए सत्तसहस्सा, नव चेव सयाणि से सेम"॥१॥ . प्रथमयुगले सारस्वताऽऽदित्यात्मके सप्त शतानि देवपरिवारः, द्वितीये वन्हि-वरुणदेवात्मके चतुदश सहस्राणि देवपरिवारः, तृतीये गर्दतो. यतुपितदेवात्मके सप्तसहस्राणि देवपरिवारः, शेषेषु अव्यावाधाऽऽग्नेय-रिष्टदेवेषु नव चैव शतानि परिवारोऽस्तीतिगाथार्थः ॥१॥ ___ यसुसमवायाङ्गमूो सप्तसप्ततितमे समवाये गर्दतोय-तुपितयोर्दैवयोः सप्तसप्ततिसहस्रसंख्यका देवाः परिवारतया मोक्ताः । ज्ञाताधर्मकथाङ्गसूत्रस्याऽप्टमाध्ययने च लोकान्तिकदेवानामेकैकस्य चतुश्चतुःसहस्रपरिमिताः सामानिकदेवाः, देव हैं। इन्हीं परिवारभूत देवों को संग्रह करके प्रकट करने वाली यह गाथा हैं-"पढमजुयलम्मि" इत्यादि। सारस्वत और आदित्य रूप प्रथम युगल में सात सौ देवों का परिवार है। दूसरे बहि और वरुणरूप युगल में चौदह १४ हजार देवों का परिवार है। तिसरे गर्दतोय और 'तुषितरूप युगल में सात हजार देवों का परिवार है। बाकी अव्यायाध, आग्नेय और रिष्ट देवों में नौ सौ देवों का परिवार है । इस प्रकार से यह गाथा का अर्थ है जो समवायांग सूत्र में ७७ वें समवाय में गर्दतोय और तुषित इन देवों के परिवार भूत , देव ७७ हजार कहे गये हैं, ज्ञाताधर्मकथाङ्ग सूत्र के आठवें अध्ययन में लोकान्तिक देवों के एक एक देव के चार २ हजार सामानिक देव कहे गये हैं, तथा ३-३ परिषदाएँ कही गई हैं, 'पढमजुगलम्मि' या ! સારસ્વત અને આદિત્યના પ્રથમ યુગલના પરિવાર રૂપ દે ૭૦૦ છે. બહિ અને વરુણના બીજા યુગલના પરિવાર રૂપ દેવો ૧૪૦૦૦ છે. ગર્દય અને તુષિતના ત્રીજા યુગલના પરિવાર રૂ૫ દે ૭૦૦૦ છે. બાકીના અવ્યાબાધ, આગ્નેય અને રિષ્ટ દેવેને કુલ પરિવાર ૯૦૦ દેવને છે સમવાયાંગ સૂત્રના ૭૭ માં સમવાયમાં ગર્દય અને તુષિત, આ બે દેના પરિવાર રૂપ ૭૭૦૦૦ દેવે કહ્યા છે, જ્ઞાતાધર્મ-કથાંગસૂત્રના આઠમાં અધ્યયનમાં લેકાન્તિક દેવામાંના પ્રત્યેક દેવના ચાર ચારહજાર સામાનિક દેવ કહ્યા છે, તથા ત્રણ ત્રણ પરિષદાઓ કહી છે, સાત સાત અતીક અને અનીકાધિપ, -

Loading...

Page Navigation
1 ... 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151