SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ऊर्ध्वं-स्थानम्। स्था० ३। उण्णमणी-उन्नामिनी-विदयाविशेषः। दशवै.४१। उड्ढत्ता-मुख्यता। भग० २५४। ऊर्ध्वता उण्णय-उन्नतः-प्रधाचनजातिकः। आव. २४०। लघुपारिणामता। प्रज्ञा० ५०४। भग० २३। उण्णयविसालकुलवंसा- उन्नताः प्रधानजातित्वात् उड्ढमंतो- उद्वमन्-अधस्तनमध्यमत्रिभागगतवातसङ् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव क्षोभ-वशाज्जलमूद्ध्वमुत्क्षिपन्। जीवा० ३०८। वंशाः-अन्वया येषां ते उन्नतविशालक्लवंशाः। आव. उड्ढरेणु-ऊर्ध्वरेणुः-ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्यो २४० रेणुः। भग० २७७ उण्णया- उन्नतानि-गुणवन्ति, उच्चानि। औप. ३ उड्ढरेणू- ऊर्ध्वरेणुः-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक् चल- उण्णयासणं-उन्नतासनं-उच्चासनम्। जीवा० २०० नधर्मारेणुः। अनुयो० १६३।। उण्णागं- उर्णाकं, ग्रामविशेषः। आव. २१११ उड़ढलोए-तिर्यग्लोकस्योपरिष्टादव॑लोकः। प्रज्ञा० उण्णिए- अविलोममयम्। स्था० ३३८1 ऊर्णाया इदम् १४४ और्णिकम्। अनुयो० ३५ उड्ढलोयतिरियलोए-ऊर्ध्वलोकस्य यदधस्तनमाकाशप्र- | उणियं-ऊरणो रोमेसु उण्णिय। निशी. १२६ अ। देशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेश- | उहं-उष्णं, उष्णरूपः। सूर्य. १७२। उषति-दहति प्रतरमेष ऊर्ध्वलोकतिर्यग्लोकः। प्रज्ञा० १४४॥ जन्तुमिति उष्णम्। उत्त० ३८। चतुर्थः परीषहः। आव० उड्ढलोयपयरं- ऊद्र्ध्वलोकप्रतरं-तिर्यग्लोकस्य चोपरि ६५३। उष्णः -धर्मः। स्था० ३४५१ यदेकप्रादेशिकमाकाशप्रतरं तत्। प्रज्ञा० १४४। उण्हकालो- उष्णकालः-ग्रीष्मः। ओघ० २१२। उड्ढवाए-ऊध्वमुद्गच्छन् यो वाति वातः स ऊद् उण्हयं- उष्णम्। आव० ८५८ +वातः। जीवा० २९। ऊध्वम्दगच्छन् यो वाति वातः । | उण्हवणं- उष्णापनम्-उष्णीकरणम्। पिण्ड० ८२। स ऊर्ध्व-वातः। प्रज्ञा०३० उहा-उष्णा। आव. २८९| उड्ढवियर्ड-मालरहितं छादयरहितं परं पार्श्वतः उण्होदए-उष्णोदकं-स्वभावत एव कुड्ययुक्तं तदूद्ध्वविवृतं भवति। बृह. १९१ अ। क्वचिन्निर्झरादावष्णप-रिणामम्। जीवा० १२५। उड्ढवेइया-ऊद्र्ध्ववेदिका, यत्र जान्वोरुपरि हस्तौ कृत्वा | उण्होदय-उष्णोदकं। आव० ८५५। प्रतिलिख्यते सा। ओघ० ११० उण्होला- घृतेलिका। आव० २१७ उड्ढस्सासो-ऊध्वश्वासः। आव०६२९। | उत्- प्राबल्येन, अपुनर्भवरूपतया वा। प्रज्ञा० ११२॥ उड्ढा-ऊध्व-वमनम्। बृह० ७५ अ। प्राबल्ये। प्रज्ञा० ५५९। उड्ढाई-ऊद्रध्वादि-छर्दनादिदोषः। ओघ०१३६ उत्कम्पनदीपा-ऊर्ध्वदण्डवन्तः। ज्ञाता०४४। उढिया-ऊर्वीकृता। आव० २२३॥ | उत्करिकाभेदः- समुत्कीर्यमाणप्रस्थकस्येवेति। स्था० उड्ढोववन्नगा-ऊर्ध्वलोकस्तत्रोपपन्नकाः-उत्पन्ना ऊद् ४७५ ोपपन्नकाः। स्था० ५७। सौधर्मादिभ्यो द्वादशभ्यः उत्कर्षण। स्था० २१२। आचा. २७७। कल्पेभ्य ऊध्वमुपपन्नाः ऊध्वोपपन्नाः। जीवा० उत्कुट्टित-चिंचनकादिः। व्यव. २८ अ। ३४६। उत्कुरुटिकादि-आसनविशेषः। ओघ० ४१। तुषराश्यादि। उणादि-उण्प्रभृतिप्रत्ययान्तं पदम्। प्रश्न. ११७ ओघ०४१। उणुयत्ता-स्थिता। आव० २७२। उत्क्षिप्तचरका-उत्क्षिप्तं-पाकपिठरात् पूर्वमेव उण्डी-पिण्डी। ज्ञाता०९१। दायकेनोद्धत्तं तदये चरन्ति-गवेषयन्ति ते। बृह. २५७ उण्णए-उच्छिन्नं नतं-पूर्वप्रवृत्तं आ। नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो उत्तइया-उत्तेजिया-अधिकं दीपिता। दश. ११५ नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः। भग० ५७२ | उत्तणं- उत्तृणम्-उद्गततृणम्। प्रश्न. १४॥ मुनि दीपरत्नसागरजी रचित [182] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy