________________ धम्म 2706 - अमिधानराजेन्द्रः - भाग 4 धम्म - 6 अ० (कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृता वाग्योगो भवति श्रित्य ये विरताः, पञ्चम्यर्थे वा सप्तमी। येभ्यो वा विरताः सम्यक येनासावाकर्ण्यते? उच्यते-धर्मकथावसरे / किंभूतस्तैः पुनर्धर्मः संयमरूपेणोत्थिताः समुत्थितास्ते काश्यपस्यर्षभस्वामिनो वर्द्धमानप्रवेदितस्तद्वक्ष्यते 'लोगसार' शब्दे) स्वामिनो वा संबन्धी यो धर्मस्तदनुचारिणस्तीर्थकरप्रणीतधर्मानुष्ठायिनो केवलिपण्णत्तो धम्मो मंगलं, केवलिपण्णत्तो धम्मो लोगुत्तमो। भवन्तीत्यर्थः // 25 // केवलिप्रज्ञप्तः, कोऽसौ? धर्मः श्रुतधर्मः, चारित्रधर्मश्च मङ्गलम, अनेन किंचकपिलाऽऽदिप्रज्ञप्तधर्मव्यवच्छेदमाह। आव०४ अ01 जे एयं चरंति आहियं, अपिच नाएणं महया महेसिणा। कुजए अपराजिए जहा, अक्खेहिं कुसले हि दीवयं / ते उट्ठिय ते समुट्ठिया, कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं / / 23 / / अन्नोन्नं सारंति धम्मओ॥२६|| कुत्सितो जयोऽस्येति कुजयो द्यूतकारः, महतोऽपि द्यूतजयस्य (जे एयं इत्यादि)। ये मनुष्या एनं प्रागुक्तं धर्म ग्रामधर्मविरतिलक्षणं, सद्भिर्निन्दितत्वादनर्थहेतुत्वाच्च कुत्सितत्वमिति / तमेव विशिनष्टि- कुर्वन्ति चरन्ति। आख्यातं ज्ञातेन ज्ञात पुत्रेण, (महयेति) महाविषयस्य अपराजितो दीव्यन् कुशलत्वादन्येन न जीयते / अक्षैर्वा पाशकैर्दीव्यन् ज्ञानस्याऽनन्यभूतत्वाद् महान् तेन तथाऽनुकूलप्रतिकूलोपसर्गसक्रीडस्तत्पातज्ञः कुशलो निपुणः यथा असौ द्यूतकारोऽक्षः पाशकैः हिष्णुत्वान्महर्षिणा श्रीमवर्द्धमानस्वामिना आख्यातं धर्म ये चरन्ति, ते कपर्दकै रममाणः (कडमेव त्ति) चतुष्कमेव गृहीत्वा तल्लब्धजयत्वात् एव संयमोत्थाने कुतीर्थिकपरिहारेणोत्थिताः / तथा-निहवाऽऽदितेनैव दीव्यति। ततोऽसौ तल्लब्धजयः सन्न कलिमेकर्क, नाऽपि त्रैक परिहारेण त एव सम्यक्त्वमार्ग-देशनाऽपरित्यागेनोस्थिताः समुत्थिता त्रिकं च, नापि द्वापरं द्विकं गृह्णातीति / / 23 / / इति, नाऽन्ये कुप्रावचनिका जमालिप्रभृतयश्चेति भावः। त एव च दार्धान्तिकमाह यथोक्तधर्मानुष्ठायिनोऽन्योऽन्यं परस्परं धर्मतो धर्ममाश्रित्य धर्मतो वा एवं लोगम्मि ताइणा, भ्रश्यन्तं सारयन्ति चोदयन्ति, पुनरपि सद्धर्मे प्रवर्तयन्तीति // 26 // बुइए जे धम्मे अणुत्तरे। मा पेह पुरा पणामए, अभिकंखे उवहिं धुणित्तए। तं गिण्हह जंऽतिउत्तम, जे दूमण तेहिं णो णया, ते जाणंति समाहिमाहियं / / 27 / / कडमिव सेसऽवहाय पंडिए॥२४॥ (मा पेहेत्यादि) दुर्गतिं संसार वा प्रणामयन्ति प्रह्लीकुर्वन्ति प्राणिनां यथा द्यूतकारः प्राप्तजयत्वात् सर्वोत्तमं दीव्यं चतुष्कमेव गृह्णात्ये- | प्रणामकाः शब्दाऽऽदयो विषयास्तान पुरा पूर्व भुक्तान मा प्रेक्षस्व मा वमस्मिल्लोके मनुष्यलोके तायिना त्रायिणा वा सर्वज्ञेनोक्तोऽयं धर्मः स्मर / तेषां स्मरणमपि यस्मान्महतेऽनाय, अनागताँश्च नोदीक्षेत क्षान्त्यादिलक्षणः श्रुतचारित्राऽऽख्यो वा नाऽस्योत्तरोऽधिकोऽस्ती- नाऽऽकाक्षेदिति। तथा-अभिकाङ्केत अभिलषेदनारत चिन्तयेदनुरूपत्यनुत्तरः, तमेकान्तहितमपि कृत्वाऽत्युत्तमं सर्वोत्तमं च गृहाण विस्रोतसि- मनुष्ठानं कुर्यात् / किमर्थमिति दर्शयति-उपधीयते ढोक्यते दुर्गति कारहितः स्वीकुरु / पुनरपि निगमनार्थ तमेव दृष्टान्तं दर्शयति-यथा प्रत्यात्मा येनाऽसावुपधिर्माया; अष्टप्रकार वा कर्म; तद्भूननाया पनयनाकश्चिद् द्यूतकारः कृतं कृतयुग, चतुष्कमित्यर्थः, शेषमेकाऽऽद्यपहाय याऽभिकाक्षेदिति सम्बन्धः। दुष्टधर्म प्रत्युपनताः कुमार्गानुष्ठायिनत्यक्त्वा दीव्यन् गृह्णाति,एवं पण्डितोऽपि साधुरपि, शेषं गृहस्थकुप्रावच- स्तीथिकाः। यदि वा-(दूमण ति) दुष्टमनःकारिण उपतापकारिणो वा निकपार्श्वस्थाऽऽदिभावमपहाय संपूर्ण महान्तं सर्वोत्तमधर्म गृह्णीयादिति शब्दाऽऽदयो विषयास्तेषु ये महासत्त्वाः न नताः प्रह्वीभूतास्तदाचारानुष्ठाभावः // 24 // यिनोन भवन्ति, ते च सन्मार्गानुष्टायिनो जानन्ति विदन्ति समाधि उत्तर मणुयाण आहिया, रागद्वेषपरित्यागरूपं धर्मध्यानं च आहितमात्मनि व्यवस्थितम् ।आ गामधम्मा इइ मे अणुस्सुयं / समन्ताद्धितं वा त एव जानन्ति, नाऽन्य इति भावः / / 27 / / जंसी विरता समुट्ठिया, तथा कासवस्स अणुधम्मचारिणो।।२५।। णो काहिए होञ्ज संजए, (उत्तरेत्यादि) उत्तराः प्रधानाः दुर्जयत्वात्। केषाम् ? उपदेशार्हत्या पासणिए णय संपसारए। न्मनुष्याणाम्। अन्यथा सर्वेषामेवेति / के ते? ग्रामधाः शब्दाऽऽदि- नचा धम्म अणुत्तरं, विषया मैथुनरूपा वेति / एवं ग्रामधा उत्तरत्वेन सव राख्याताः, कयकिरिए ण यावि मामए / / 28|| मयैतदनुपश्वाच्छुतम् / एतच्च सर्वमेव प्रागुक्त,यच्च वक्ष्यमाणं तन्ना (णो कहिए इत्यादि) संयतः प्रव्राजितः कथया चरतिकाथिको गोचराऽऽदौ भेयेनाऽऽदितीर्थकृता पुत्रानुदिश्याऽभिहितं सत् पाश्चात्यगणधराः सुधर्म- न भवेत्। यदि वा-विरुद्धा पैशुन्याऽऽपादनी स्त्र्यादिकथां वा न कुर्यात्। स्वामिप्रभृतयः स्वशिष्येभ्यः प्रतिपादयन्त्यतो मयैतदनुश्रुतमित्यनवद्यम्। तथा-प्रश्नेन राजाऽऽदिकिंवृत्तरूपेण, दर्पणाऽऽदिप्रश्ननिमित्तरूपेण वा यस्मिन्निति कर्मणि ल्यब्लोपे पञ्चमी, सप्तमी वेति / यान् ग्रामधर्माना- चरतीति प्राश्निको नभवेत्। नापि चसंप्रसारको देववृष्ट्यनर्थकाण्डाऽऽदिसूच