Book Title: Shraddh Vidhi Prakaranam
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 6
________________ पत्राङ्क: 9 37 श्रीश्राद्धविधिप्रकरणस्य विषयानुक्रमणिका विषयाः पत्राङ्क: विषयाः - मङ्गलाचरणम् - चतुर्दश नियमाः - दिनकृत्यादिद्वारनामानि - प्रत्याख्यानस्य ग्रहणवेला फलं च - श्राद्धत्वयोग्यगुणाः - अशनादिचतुर्विधाहारस्वरूपम्. - शुकराजकथा. - अनाहारवस्तुनामानि. - श्राद्धस्य नामादिभेदाः - प्रत्याख्यानस्य पंचस्थानानि. 9 भावश्राद्धस्य भेदा: - लघुनीतिवडीनीत्यादीनामुत्सर्गविधि: - व्रतश्राद्धे सुरसुंदरकुमारभार्याज्ञातम् - दन्तधावनविधि: श्रीस्थानाङ्गोक्ते श्राद्धानां चतुर्भङ्गिके. - स्नानविधि: 0 श्राद्धशब्दस्यार्थः क्षौरकर्मणि विधिनिषेधौ. - निद्रात्यागसमय: - अशौचे भूपतितपुष्पैश्च पूजायां- निद्रात्यागे द्रव्याधुपयोगविधि: मातङ्गकथा - रात्रौ उच्चैःस्वरं शब्दकासितकारहुङ्कारादि - पूजायां वस्त्रधारणविधिः न कार्यम्. - पूजायां नूतनवस्त्रपरिधाने- चन्द्रसूर्यनाड्योः पृथिव्यादितत्वानां च स्वरूपं __ श्रीकुमारपालनृपज्ञातम्. - शुभाशुभत्वं च. - पूजायै द्रव्यभावशुद्धिः - नमस्कारमन्त्रादिजापस्य विधि: फलंच - जिनालयम्प्रतिगमनविधि: - नमस्कारमन्त्रस्यैहिकफले शिवकुमारज्ञातम् 32 - दशार्णभद्रनृपदृष्टान्त: D नमस्कारस्यामुष्मिकफले शबलिकादृष्टान्त: - द्वात्रिंशद्बद्धनाटकनामानि. - धर्मजागर्या.. - पंचविधाभिगमस्वरूपम्. - कुस्वप्नदुःस्वप्नकायोत्सर्गः - प्रदक्षिणाविधि: - स्वप्नविचार: चैत्यबहिर्भागे दिकत्रये बिम्बविधि: 0 नियमस्वरूपम् - जलाभिषेकवालककूचिकाव्यापाराङ्गरूक्षणसचित्ताचित्तमिश्रवस्तुस्वरूपम्. __पूर्वकाङ्गपूजाविधि: - शाल्यादिधान्यानां सचित्तकाल: - निर्माल्यलक्षणम् - पिष्टस्य मिश्रकाल: - अङ्गपूजाविधिः D सक्तुयतना. - पूजायांसंज्ञाकरणे पापंतत्र जिनहाकदृष्टान्त: - पक्वान्नकालनियम. - सर्वेभ्य: प्रथमं मूलनायकस्य पूजा कार्या. - द्विदलस्वरूपम्. - व्यक्त्याख्याक्षेत्राख्यादिप्रतिमास्वरूपम् - अभक्ष्यानन्तकायस्य वय॑त्वम् - अग्रपूजा. 0 प्रासुकजलस्वरूपम्. - भावपूजा. - सचित्तस्य नियमग्रहणम्. त्रिविधचैत्यवन्दनम्. सर्वसचित्तत्यागेऽम्बडपरिव्राजकसप्तशत - प्रत्यहं सप्त चैत्यवन्दना. शिष्यज्ञातम् - जिनस्यावस्थात्रिकभावना. 37 श्रीश्राद्धविधिप्रकरणम्

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 134