________________
शब्दार्णवचंद्रिका | अ५० २।
Versaisaोर्यात् ॥ ५७ ॥ अधोर्बकारक | कमः । खजः । परिवाजः । शोच्यं ।
काराभ्यां परस्यातः स्याने कृतो योऽकारस्तस्यद्भवति या | मनईति इम्या । कुत्सिता इभ्या-इम्बिका । म्या | अविका । अर्म्यका । चटकिका | चटकका | मूषिकका | मूषिकका । आत इति किं सांकास्ये भवा सांकास्थिका । अघोरिति किं सुनयिका । सुपाकिका |
चिः]
* द्वयेषसूतपुत्रदारकस्य ॥ ५८ ॥ एषा | मत ा स्यात् । द्विके । द्वके । एषिका । एषका। सूतिका । सूतका । पुत्रिका । पुत्रका । वृंदारिका | वृंदारका ।
+ वर्त्तिका व ॥५९॥ वावर्थे इद्वा निपात्यते । वर्तिका, वर्त्तका पक्षी । वर्त्तिकान्यत्र ।
* भस्त्रानाशास्वानां ॥ ६० ॥ एषामतो वा इत्वं स्यात् । बहवः भस्ना यस्या:- बहुभस्त्रिका, बहुभवका । आजका, अजका । शिका, ज्ञका । स्विका, स्वका ।
आच्चानुक्तपुंस्कात् ॥ ६१॥ अनुक्तपुंस्कास्परस्यात आत्वमित्वं च वा स्यात् । खट्वाका, स्वविका, खट्वका । वीणाका, वीणिका, वीणका ।
इक ठः ॥६२॥ठस्य इक् इत्ययमादेशो भवति । आक्षिकः । आपूपिकः । प्रावृषिकः ।
* दोसिसुसुगशश्वदकस्माचः कः ॥ ६३ ॥ दोस्शब्दात् इसुसुगंतात् शश्वदकस्माद्वर्जितात- । कारांताच ठस्य को भवति । दोर्भ्यां तरति दौष्कः । सर्पिः पण्यमस्य - सापिष्कः । धानुष्कः । सांवरजंबुकः । मातृकः । औदश्वित्कः । अशश्वदकस्मादिति किं शश्वद्भयं शाश्वतिकं । आकस्मिकं ।
जोः कुर्बिण्ये तेऽनिटः ॥ ६४ ॥ ते अनिटो घोधकारजकारयोः कुत्वं स्यात् घिति प्ये च परतः । पाकः । सेकः । त्यागः । योगः । पाय । योग्यं । ते अनिट इति किं ? संकोचः । 1
२५
१९३
+ निदाघाऽवदाघावाक्यं खी ॥ ६५ ॥ निदाघादयो निपात्यते लौ। निदान अवदाषः। अर्थः । वाक्यं खादिति किं । निदाहः । जयदाहः । अहः । वाच्यं ।
न्यकादीनां ॥ ६६ ॥ एष कुत्वं निपात्यते । न्यंचतीति न्यंकुः । मेघः । पिंडपाकः । शोकः । तक्रं । वक्रं | आकृतिगणोऽयं ॥
1
हो नो किचि ॥६७॥ इंतेर्हकारस्य कुर्भवति णिति नकार च परे । अघानि । घातयति । साधुषाती । भातं घातं । नंति । नंतु । अघ्नन् । गिन्नीति किं हतः । हतवान् ।
चात् ॥ ६८ ॥ चात्परस्य हंतेर्हस्य कुर्मवति । जघान । जंघन्यते । जिघांसति ।
हेरकाचि ॥ ६९ ॥ हिनोतेब्वात्परस्य कुर्भबत्यकचि परतः । जिघाय । जेघीयते । जिवी - पति । अकचीति किं ? प्राजीहयत् ॥
सँल्लिटोर्जेः ॥ ७० ॥ चादुत्तरस्य जेः कुर्भवति सनि लिटि च परतः । जिगीषति । जिगाय ।
वा चेः ॥ ७१ ॥ चात्परस्य चिनोतेर्वा कुर्भबति सँल्लिटोः परतः । चिकीषति । चिचीषति । चिकाय । चिचाय धर्म ।
न वंचेर्गतौ ॥ ७२ ॥ बंचेर्गत्यर्थे कुर्न स्यात् घञि । वंचं वंचति वाणिजाः । गताविति किं ? बंक काष्टं ।
*याजादयो यज्ञांगे ॥ ७३ ॥ एते निपात्यते यज्ञांगे । याजः । प्रयाजः । ऋतुयाजः । यज्ञांगे इत्येव । यागः ।
ण्य आवश्यके ॥ ७४ ॥ आवश्यकेऽर्थे ण्ये परतः कुर्न स्यात् । अवश्यसेच्यं । अवश्यपाच्यं । आवश्यक इति किं ! सेक्यं ।
त्यज्य च ।। ७५ ।। एषां प्बे परे कुर्न