Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 312
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१०] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१०] गाथा ||२..|| कल्प.सुबो-अवगन्तव्याः, पाल्यातिक्रमे पुनरग्निपक्काहारभोजिन:, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ-IN म्या०७लान्याखादितवान् , अथ सजाते किश्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं ॥ सुनन्दारिक्तपाणिः स्वामिसमीपं यामीति महती इक्षुयष्टिं आदाय नाभिकुलकरकस्थस्य प्रभोरंग्रे तस्थौ, दृष्ट्वा चेक्षु-II ॥१४॥ 18| यष्टिं दृष्टवदनेन खामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् खामिनो वंश इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शको वंशस्थापनां कृतवान् । | अथ किश्चिद्युगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपनी भविष्यतीति लोकज्ञापनपुरस्सरं । तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं खयमेव कृतवान्, |वधूकृत्यं च द्वयोरपि कन्ययोदेव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः पदलक्षपूर्वेषु गतेषु भरतनानीरूपं युगलं सुमङ्गला, बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे, तदनु चैकोनपंचाशत् पुत्रयुगलानि ॥१४७।। क्रमात् सुमंगला प्रसूतवती। (उसभेणं अरहाकोसलिए कासवगुत्तेणं)ऋषभः अर्हन कौशलिकः काश्यपगोत्रीयः(तस्स णं पंच नामधिज्जा २८ दीप अनुक्रम २०५] ~312~

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411