Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] ........... मूलं [७...] / गाथा [१-१४] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[७...]
गाथा ||१-१४||
वरमुत्तमं वहद ॥७॥'वरमुत्तमं ति वरा-श्रेष्ठा मा-लक्ष्मीस्तया उत्तम छत्रं वहति-यस्य शिरसि धारयतिफल्गुमिदेवः पूर्वसङ्गतिकः कश्चित् । हत्थं कासवगुत्तं,धम्म सिवसाहगं पणिवयामि । सीहं कासवगुत्तं,धम्मपि य कासवं
त्रादीनां वंदे ॥ ८॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । धेरं च अजवू, गोयमगुत्तं नमसामि ॥९॥ नमस्कारा: मिउमदवसंपन्नं उवउत्तं नाणदसणचरित्ते । थेरं च नंदियंपि, य, कासवगुत्तं पणिवयामि ॥१०॥ 'मिउमद्दवसंपति मृदुना-मधुरेण.माइवेन-मायात्यागेन सम्पन्नम् । तत्तो य थिरचरितं, उत्तमसम्मत्तसत्तसंजुत्तं ।।। देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥११॥ ततो अणुओगधर,धीरं मइसागरं महासत्तं । चिरगुत्तख.18 मासमणं, वच्छसगुत्तं पणिवयामि ।। १२ ।। तत्तो य नाणदसणचरित्ततवमुट्टियं गुणमहंतं । थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं ॥ १३ ॥ सुत्तत्थरयणभरिए, खमदममवगुणेहिं संपन्ने । देविहिखमासमणे, कासवगुत्ते पणिवयामि ॥ १४ ॥ इति स्थविरावलीसूत्रं सम्पूर्णम् ।
दीप
अनुक्रम [२५९
२६२
~359~

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411