Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 371
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [१७] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१७] गाथा 11-11 रित्तए ) इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं-वारंवारं आहारयितुं न कल्पते (तंजहा) तद्यथा-18 दृष्टानांवि(खीरं १ दहिं २ नवणीयं ३ सप्पि४ तिल्लं५ गुडं ६ महुँ ७ मजं ८ मंसं ९) दुग्धं १दधि २ म्रक्षणं ३ घृतं | कृतीनाम ४ तेलं ५ गुडः ६ मधु ७ मा ८ मांसं ९, अभीक्षणग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पकानं । हगृह्यतेऽपि, तत्र विक्रतयो द्वेधा-साशयिका असाञ्चयिकाच, तत्रासाश्चयिका या बहुकाल रक्षितुमशक्या दुग्धदधिपकानाख्याः, ग्लानत्वे गुरुवालाद्युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साशयिकास्तु घृततेलगुडाख्यास्तिस्रः, ताच प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामा, स वदेत-गृहीत, चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देया न तरुणानां, यद्यपि मधु १ मध २ मांस ३-11 नवनीत ४ वर्जनं यावज्जीचं अस्त्येव तथापि अत्यन्तापवाददशायां वाद्यपरिभोगायथं कदाचिदू ग्रहणेऽपि चतुमास्यां सर्वधा निषेधः ॥ (१७)॥ (वासावासं पज्जोसवियाणं अत्धेगहआणं एवं बुत्तपुष भवइ) चतुमोसका |स्थितानां अस्ति एतद् एकेषां यावृपयकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषा, वैयावश्यकरेगुरवे ||१० एवं उक्तं भवतीत्यर्थे। (अट्ठो भंते। गिलाणस्स)हे भदन्त-भगवन् ! अर्थों वर्तते ग्लानस्य विकृत्या इति वैयावश्यकरेण प्रश्ने कृते (से अ वएज्जा) स गुमा वदेत् (अहो) ग्लानस्य अर्थो वर्तते, (से अ पुच्छे अबो) ततः स ग्लानः प्रष्टव्यः (केवइएणं अट्ठो) कियता विकृतिजातेन क्षीरादिना तवाय:, तेन ग्लानेन खप्रमाणे उक्त (स अ वइजा) स वैयावत्यकरो गुरोरग्रे समागत्य यात्-(एवइएणं अट्ठो गिलाणस्स) एतावताऽधों। १४ दीप अनुक्रम [२७७] ~371~

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411