Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [८] .......... मूलं [१] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत सूत्रांक
ne
कल्प.सुवो-| ब्या०७ ॥१५८॥
श्रीवीरस गणादि म.१-२
[१]
गाथा
॥ अथ अष्टमं व्याख्यानं प्रारभ्यते ॥ ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्ये स्थविरायलीमाह-(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये ( समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन् । (१)॥ अथ शिष्यः पृच्छति-(से केणटेणं भंते ! एवं चुचह) तत् केन अर्थेन-हेतुना हे भदन्त ! एवं उच्यते (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (नव गणा इकारस गणहरा हुत्था) नव गणाः एकादश गणधराश्च अभूवन, अन्येषां गणानां गणधराणां च तुल्यत्वात् , 'जावइआ जस्स गणा तावडा गणहरा तस्स' इति प्रसिद्धत्वात् ।। (२)। इति शिष्येण प्रश्ने कृते. आचार्य आह-(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जिडे इंदभूई अणगारे) ज्येष्ठः इन्द्रभूतिनामा अनगारः (गोयमसगुत्तेणं ) गौतमगोत्रः (पंच समणसयाई॥ वाएइ) पश्च श्रमणशतानि वाचयति (५००).(मज्झिमे अग्गिभूई अणगारे) मध्यमोऽग्निभूतिः अनगार: (पंच समणसयाई वाएइ) पश्च श्रमणशतानि वाचयति (५००),(कणीअसे बाउभूई अणगारे) लघुः वायुभूतिनामा अनगार: (गोयमसगुत्तेणं ) गौतमगोत्रः (पंच समणसयाई वाएइ) पञ्च श्रमणशतानि (५००) वाचयति.(थेरे अजवियत्ते) स्थविरः आर्यव्यक्तनामा (भारद्दाए गुत्तेणं) भारद्वाजगोत्रः (पंच
escesewwweseccenel
दीप
अनुक्रम [२१३]
२० ॥१५॥
D
अष्टमं व्याख्यानं आरभ्यते ... मूल संपादकेन इत: पुन: क्रमांकन कृत: । अत्र स्थवीरावली-वाचना आरभ्यते
~334~

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411