Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [२५] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[२५] गाथा II-II
नोविय णं ससित्थे ) तदपि सिक्थरहितं नैव सिक्थसहितं, यतः प्रायेण अष्टमादूर्ध्व तपखिनः शरीरं देवो-दतिविधिः ऽधितिष्ठति ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (भत्तपडियाइक्खियस्स भिकखुस्स) . २६ भक्तप्रत्याख्यानकरस्थ-अनशनकारिणः भिक्षोः (कप्पड एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं (सेविय णं असिस्थे) तदपि सिक्थरहितं, नैव सिक्थसहितं (सेविय णं परिपूए नो चेव णं अपरिपूए) तदपि परिपूर्त-वस्त्रगलितं नैव अगलितं, तृणादेगले लगनात् (सेऽविय गं परिमिए, नो चेव णं अपरिमिए ) तदपि मानोपेतं नैव अपरिमितं, अन्यथाऽजीर्ण स्यात् (सेविय णं बहुसंपन्ने नो चेव णं॥ अबहुसंपन्ने ) तदपि बहुसंपूर्ण-किश्चिदूनं नैव बहुन्यूनं, तृष्णानुपशमात् ॥ (२५)॥ | (वासावासं पोसवियस्स) चतुर्मासकं स्थितस्य (संखादत्तियस्स भिकखुस्स) दत्तिसङ्ख्याकारिणो भिक्षोः (कप्पंति पंच दत्सीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिग्रहीतुं पञ्च पानकस्य (अहवा चत्तारि भोअणस्स पंच पाणगस्स) अथवा चतनः भोजनस्य पश्च पामकस्सा (अहवा पंच भोअणस्स चत्तारि पाणगस्स) अथवा पञ्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्प बहु वा यदेकवारेण दीयते तदुच्यते इत्याह-(तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया)। तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात्, यतो लवणं किल स्तोक दीयते, यदि तावन्मानं भक्तपानस्य गृह्णाति साऽपि दत्तिर्गण्यते, पश्चेत्युपलक्षणं तेन चतनस्तिस्रो द्वे एका षट् सस वा यथाभि- १४
दीप अनुक्रम [२९०]
शा
~377

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411