Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[४८]
गाथा
II-II
दीप
अनुक्रम [३१६]
कल्प. सुबोव्या० ९
॥१८७॥
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [९]
मूलं [४८] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
( वासावासं पज्जोसविए भिक्खू इच्छिजा अन्नपरिं विगई आहारितए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् अन्यतरां विकृतिं आहारयितुं तदा (नो से कप्पह अणापुच्छित्ता आयरियं वा जाव जं वा पुरओ काउं विहरह) नो तस्य कल्पते अनापृच्छय आचार्यं वा यावत् यं वा पुरतः कृत्वा विहरति (कप्पड़ से आपुच्छित्ता आयरियं वा जाव आहारितए) कल्पते तस्य साधोः आपृच्छय आचार्य वा यावत् आहारयितुं कथं प्रष्टव्यमि त्याह - ( इच्छामि णं भंते! तुमेहिं अन्भणुन्नाए समाणे ) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः सन् (अन्नयरिं विगई आहारितए, तं एवइयं वा एवयखुत्तो वा अन्यतरां विकृतिं आहारथितुं तां एतावत एतावतो वारान् (ते य से वियरिया, एवं से कप्पड़ अन्नयरिं विगई आहारित) ते आचार्यादयः तस्य यदि आज्ञां दद्युः तदा तस्य कल्पते अन्यतरां विकृतिं आहारयितुं (ते य से नो बियरिला एवं से नो कपइ अन्नयरिं विगई आहारितए) ते आचार्यादयः तस्य नो यदि आज्ञां दद्युः तदा तस्य नो कल्पते अन्यतरां विकृति आहारयितुं (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य इति पृष्ठे गुरुराह - ( आयरिया पचवाय जाणंति ) आचार्याः लाभालाभं जानन्ति ॥ ( ४८ ) ॥ ( वासावासं पज्जोसविए भिक्खू इच्छिला अन्नयरिं तेगिच्छं ) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काञ्चित् चिकित्सां, वातिक १ पैत्तिक २ लेष्मिक ३ सान्निपातिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सां, तथा चोक्तम् - भिषग १ द्रव्या २ व्युपस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तचतुर्गुणम् ॥ १ ॥ दक्षो ?
For Pride & Personal Use On
~392~
विकृतचि - कित्सातपः संलेखना - विधिः स्.
४८-५१
२०
२५
॥ १८७॥
२८
janetbaly.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411