Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
ལྕཡྻོཝཱ =ལླཛཏྠུཾཡྻ
II-II
अनुक्रम
[२१७]
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
मूलं [४] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
........... व्याख्यान [८]
अज्जसुहम्मस्स अणगारस्स आवविजा ) एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा | इत्यर्थः ( अवसेसा गणहरा निरवचा युच्छिण्णा) अवशेषाः गणधराः निरपत्याः- शिष्यसन्तानरहिताः, स्वस्वमरणकाले खखगणान सुधर्मस्वामिनि निस्सृज्य शिवं गताः, यदाहु:-'मासं पाओवगया, सव्वेऽवि अ सव्व लद्विसंपन्ना । वज्जरिसहसंघपणा, समचउरंसा य संठाणा ॥ १ ॥ ( ४ ) ॥
(समणे भगवं महावीरे कासवगुणं ) श्रमणो भगवान् महावीरः काश्यपगोत्रः ( समणरस णं भग वओ महावीरस्स कासवगुप्तस्स ) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य ( अजसुहम्मे थेरे अंतेवासी अग्गियेसायणगुप्ते) आर्यसुधर्मा स्थविरः शिष्यः अग्निवेश्यायनगोत्रः । श्रीवीरपट्टे श्रीसुधर्मखामी पञ्चमो गणधरः, तत्स्वरूपं चेदं कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भद्दिला, तयोः सुतञ्चतुर्दशविद्यापात्रं पञ्चाचाटूर्षान्ते प्रत्रजितस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो द्विनवति वर्षान्ते च केवलं ततोऽष्टौ वर्षाणि केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य शिवं गतः १ । (थेरस्स णं अजसुहम्मस्स अग्गिवेसायणगुत्तस्स ) स्थविरस्य आर्यसुधर्मणः अग्निवेश्यायनगोत्रस्य ( अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः । श्रीजम्बूखामिखरूपं चेदं राजगृहे श्रीऋषभचारिण्योः पुत्रः पञ्चमवर्गाच्युतो जम्बूनामा श्रीसुधर्मखामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशील सम्यक्त्योऽपि पित्रोंई१ मासं पादपोपगताः सर्वेऽपि च सर्वलब्धिसंपन्नाः । वज्रऋषभ संहननाः समचतुरस्र संस्थानाश्च ॥ १ ॥
For Plate & Fersonal Use On
~337~
श्रीसुधर्मस्वामिव
रूपम् सू. ५
५
१०
१३
janelbrary.org

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411