Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
......... व्याख्यान [१] .......... मूलं [४५] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत सुत्रांक [४५] गाथा
चाया
II-II
कल्प.सुबो-शविलानि ७॥ (से किं तं सिणेहसुहमे?) अथ कः तत् सूक्ष्मस्लेहः?, गुरुराह-(सिणेहसुहमे पंचविहे पण्णत्ते) आचार्या व्या०९ सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः, (तंजहा) तद्यथा-(उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५) अवश्यायो-गनास्पतज्जलं १ हिमं प्रसिद्धं २ महिका-धूमरी ३ करका:-धनोपला ४ हरतनु:-भूनिःसृततृणान
गमनादि ॥१८॥
विन्दुरूपो यो यवागुरादौ दृश्यते ५(जे छउमत्थेणं जाव पडिले हियत्वे भवइ) यः छमस्थेन साधुना यावत् प्रतिलेखितव्यः भवति (से तं सिणेहसुहुमे) सः सूक्ष्म लेहः ८॥ ॥(४५)॥ अथ ऋतुबद्धवर्षाकालयोः
सामान्या सामाचारी वर्षासु विशेषेणोच्यते8 (वासावासं पजोसविए भिक्खू इच्छिना) चतुर्मासकं स्थितः साधु: इच्छेत् (गाहावइकुलं भत्ताए वा
पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ चा निष्क्रमितुं वा प्रवेष्टुं या, (नो से कप्पइ अणापुच्छित्ता) तदा नो तस्य साधोः कल्पते अनापृच्छय, क? इत्याह-(आयरियं वा)
आचार्य:-सूत्रार्थदाता दिगाचार्यों वा तं १ (उवज्झायं वा) सूत्राध्यापक उपाध्यायस्तं २(धेरं वा) स्थविरोIS ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानामुपबृंहकश्च तं ३ (पवित्तिं वा) ज्ञानादिषु प्रवर्त्तयिता प्रवर्तकस्तं ४ (SI(गणि वा) यस्य पार्थे आचार्याः सूचाद्यभ्यस्यन्ति स गणीतं ५(गणहरं वा) तीर्थकरशिष्यो गणधरस्तं ६ ॥१८॥ (गणावच्छेअयं वा) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावपदिकर्ता सूत्रार्थोभयवित् तं ७ (जं वा पुरओ काउं विहरइ) यं वाऽन्यं धयापर्यायाभ्यां लघुमपि पुरतः||
दीप अनुक्रम [३११]
JABEnicaton
H
djanutbayog
~390~

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411