Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 387
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [९] .......... मूलं [४४] / गाथा ] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४४] गाथा ||| 008090928 सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५ सूक्ष्माणि लयनानि-बिलानि ७ सूक्ष्मः लेहः-अप कायः ८(से अष्ट सूक्ष्माकिं तं पाणसुटुमे)तत् के सूक्ष्मप्राणाः?, गुरुराह-(पाणसुहमे पंचविहे पन्नते) सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ता तीर्थकरगणधरैः (तंजहा) तद्यथा-(किण्हे १ नीले २ लोहिए ३ हालिद्दे ४ सुकिल्ले ५) कृष्णा: नीला रक्ताः पीताः श्वेताः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेव अवतरन्ति ( अस्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा) अस्ति कुन्थुः अणुद्धरी नाम या स्थिता अचलन्ती सती (छउमत्थाणं निग्गंथाण वा णिग्गंथीण वा नो चक्खुफासं हवमागच्छइ) छद्मस्थानां साधूनां साध्वीनां च नो दृष्टिविषयं शीघ्र आगच्छति (जाव छउमत्थेणं निग्गयेण वा निग्गंधीए वा अभिक्खणं अभि-18 क्खिणं जाणियबा पासियवा पडिलेहिया भवइ) यावत् छद्मस्थेन साधुना साध्व्या च वारंवारं ज्ञातव्या 8 द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति (से तं पाणसुहमे)ते सूक्ष्माःप्राणाः, ते हि चलन्त एव विभाव्यन्ते, न हि स्थानस्था:१॥(४४)॥ (से किं तं पणगसुहुने?)तत् का सूक्ष्मः पनकः, गुरुराह-(पणगसुहुमे पंचविहे १० पन्नत्ते) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः (तंजहा) तद्यथा (किण्हे जाव सुकिल्ले) कृष्णः यावत् शुक्लः (अस्थि पणगसुहमे तदवसमाणवन्नए नाम पन्नत्ते) अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद्व्यसमानवर्णः प्रसिद्धः प्रज्ञसः (जे छउमत्थेणं निग्गंधेण वा निग्गंधीए वा जाव पडिलेहिअब्वे भवइ ) यश्छद्मस्थेन साधुना साध्व्या यावत् प्रतिलेखितव्यः भवति, पनक उल्ली, स च प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्रव्यस-11१४ दीप अनुक्रम [३०५] ES U jjanelbanyang. ... अथ अष्ट-सूक्ष्माणां वर्णनं क्रियते ~387~

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411