Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 386
________________ कल्प सूत्र प्रत सूत्रांक [४२] गाथा II-II दीप अनुक्रम [ ३०४] कल्प. सुषो व्या० ९ ॥ १८४॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [४२] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: विन्दुयुतेन तथा सस्नेहेन - ईषदुदकयुक्तेन कायेन अशनादिकं ४ आहारयितुम् ॥ (४२)|| (से किमाहु भंते!) तत् कुतः पूज्या इति पृष्टे गुरुराह (सत्त सिणेहाययणा पण्णत्ता) सप्त स्नेहापतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैः येषु चिरेण जलं शुष्यति (तंजहा ) तद्यथा - ( पाणी १ पाणिलेहा २ नहा ३ नहसिहा ४ भमुहा ५ अहरोट्ठा ६ उत्तरोट्ठा ७) पाणी-हस्तौ १ पाणिरेखा-आयूरेखादयः, तासु हि चिरं जलं तिष्ठति २ नखा अखण्डाः ३ नखशिखाः- तदग्रभागाः ४ भमूहा- भ्रूत्रोर्ध्वरोमाणि ५ अहरुद्वा-दाढिका ६ उत्तरुद्वा-इमश्रूणि ७ (अह पुण एवं जाणिज्ञा विगओदर मे काए छिन्नसिणेहे, एवं से कप्पर असणं वा ४ आहारितए) अथ पुनः एवं जानीयात्-बिन्दुरहितः मम देहः सर्वथा निर्जलोऽभूत् तदा तस्य साधोः कल्पते अशनादिकं ४ आहारयितुं ॥ (४३)। ( वासावासं पल्लोसवियाणं ) चतुर्मासकं स्थितानां ( इह खलु निरगंधाण वा निग्गंधीण वा ) अन्न खलु साधूनां साध्वीनां च (इमाई अट्ठ सुमाई जाई छउमत्थेणं निरगंथेण वा निग्गंधीए वा ) इमानि अष्टौ सूक्ष्माणि यानि छद्मस्थेन साधुना सान्या च ( अभिक्खणं अभिक्खणं जाणियवाई ) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन ( पासिअाई) चक्षुषा द्रष्टव्यानि ( पडिलेहिअवाई भवंति ) ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि परिहर्त्तव्यतया विचारणीयानि सन्ति, (तंजहा ) तथथा - ( पाणसुमं १ पणगहु २ बीअसुहुमं ३ हरियमं ४ पुष्पसुमं ५ अंडसुमं ६ लेणमुहमं ७ सिणेहसुहुमं ८ ) सूक्ष्माः प्राणाः- कुन्थ्वादयः द्वीन्द्रियादयः १ सूक्ष्मः पनक:- फुल्लिः २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४ Jan Education! For File & Fersonal Use Only ~386~ आट्रैकरादावभोजनं सप्तस्नेहायतनानि सू. ४२-४३ २० २५ ॥ १८४ ॥ २८ anelbrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411