Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
.......... व्याख्यान [९] .......... मूलं [८] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
गाथा
||-II
कल्प.सुबो-II मिश्रद्रव्यं सोपधिक: शिष्या, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्यौपधादिकारणे च चत्वारि पक्ष वा योज-IM व्या०९नानि, कालस्थापना चत्वारो मासाः, भावस्थापना क्रोधादीनां विवेकाइयोंदिसमितिषु चोपयोग इति४(८) भाग
KI (वासावासं पजोसवियाणं) वर्षावासं चतुर्मास पर्युषितानां-स्थितानां (कप्पइ) कल्पते (निग्गंधाण वागमनवि॥१७५॥
निग्गंधीण चा) निर्ग्रन्थानां-साधूनां वा निर्ग्रन्धीनां साध्वीनां वा (सव्यओ समंता सकोसं जोयणं उग्गह चारश्च मू. ओगिणिहत्ताणं) सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य (चिहिउँ अहालंदमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाः करः शुष्यति तावान् कालो जघन्यं लन्द, पश्च अहोरात्रा उत्कृष्ट लन्द, तन्मध्ये मध्यमं लन्द, लन्दमपि कालं यावत्-स्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहादू बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, न तु अवग्रहादू बहिः, गजेन्द्रपदादिगिरेमेखलाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सार्द्धक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तव्यावहारिकविदिगपेक्षया, नैश्चयिकविदिशां| एकपदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघातेषु त्रिदिको द्विदिको एकदिको वाऽवग्रहो भाव्यः ॥९॥ (वासावासं पज्जोसवियाणं कप्पड निग्गंथाणं वा निग्गंधीण वा) वर्षावासं-चतुर्मासकं पर्युषि- २५ तानां स्थितानां कल्पते निर्ग्रन्धानां निर्ग्रन्थीनां वा (सवओ समंता सकोसं जोयणं भिक्खायरियाए गंतु ॥१५॥ शपडिनियसए) सर्वत: चतसृषु दिक्षु समन्तात्-विविक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिव
।
दीप अनुक्रम [२७१]
... अथ भिक्षादि अर्थे गमन-विचार: दर्शयते
~368~

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411