Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
......... व्याख्यान [१] .......... मूलं [२०] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत सूत्रांक
[२०]
१७८|
गाथा II-II
कल्प सबोवा कल्पते, न तु द्वितीयवारं, परं (णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवयावृ-गोचरचर्याव्यायकरेभ्यः, तान् वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, विलानियमः
तपसो हि वैयावृत्त्य गरीय इति,(आयरियवेयावचेण वा) आचार्यवैयावृत्त्यकरान था (उवझायवेयावचेण वा) .२०.२४ उपाध्यायवैयावृत्त्यकरान वा (तवस्सिवेयावचेण वा) तपत्रिवैयावृयकरान् वा (गिलाणचेयावचेण वा) ॥ ग्लानवैयावृत्त्यकरान् वा (खुडएण वा खुहिआए वा अर्बुजणजायएण वा) यावत् व्यञ्जनानि-बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञानयोर्न दोषः, यद्वा वैयावृत्यमस्यास्तीति वैयावृत्त्यो वैयावृत्त्यकर इत्यर्थः आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्या, एवं उपाध्यायादिष्वपि, ततश्च आचार्य उपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्यकराणां च द्विभॊजनेऽपि न दोष इत्यर्थो जातः ॥ (२०) (वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे) एकान्तरोपवासिनः साधोरयमेतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातर्निचक्रम्य गोचरचयोंर्थे । (पुवामेव वियडगं भुच्चा) प्रथममेव विकट-प्रासुकाहारं भुक्त्वा (पिच्चा) तक्रादिकं पीत्वा (पडिग्गग २५ संलिहिय संपमजिय) पात्रं संलिख्य-निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य (से य संघरिजा कप्पड़ से तदिवसं ॥१७॥
तेणेव भत्तढेणं पजोसवित्तए)स यदि संस्तरेत-निर्वहेत्तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं-स्थातुं| MI(से य नो संधरिजा) अथ यदिन संस्तरेत् स्तोकत्वात् ( एवं से कप्पइ दुचंपि गाहावइकुल भत्ताए या पाणाए 6.२८
दीप अनुक्रम [२८०]
~374

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411