Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [७] .......... मूलं [२०५] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[२०५] गाथा ||२..||
कल्प.सुबो- (तंजहा) तद्यथा ( उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते) उत्तराषाढायां च्युतः, च्युत्वा गर्भ उत्पन्नः श्रीषमजब्या०७ II(जाय अभीइणा परिनिव्वुए) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ (२०५)॥
न्मादि सू. I (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसभे णं अरहा कोसलिए) ऋषभः। २०४-२०९
अर्हन कौशलिकः (जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षा १५ (आसाढबहुले) आषाढस्य कृष्णपक्षः (तस्स णं आसाढयहुलस्स चउत्थीपक्खेणं) तस्य आषाढयहुलस्य चतुर्थीदिवसे (सब्वट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् (तित्तीसंसागरोचमट्टिइआओ)त्रयस्त्रिंशत् सागराणि स्थितियंत्र एवंविधात् (अणंतरं चयं चइत्ता) अन्तररहितं च्यवनं कृत्वा (इहेव जंबुद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे (इक्खागभूमीए) तदा प्रामादी-18 नामभावात् इक्ष्वाकुभूमिकायां (नाभिकुलगरस्स मरुदेवाए भारियाए) नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षी (पुब्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रकालसमये-मध्यरात्री (आहारवकंतीए जावर गम्भत्ताए वक्ते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ॥ (२०६)॥ (उसभेणं अरहा कोसलिए) ऋषभः अहेन् कौशलिका (तिन्नाणोवगए आविहुत्था) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चहस्सामित्ति २५ जाणइ, जाव सुमिणे पासह) च्योध्ये इति जानाति, यावत् खमान् पश्यति (तंजहा) तद्यथा (गयवसहगाहा) ॥१४६॥ 'गयवसह इत्यादिगाथाऽत्र वाच्या (सव्वं तहेव नवरं) सर्व तथैव-पूर्वोक्तवत्, अयं विशेषः (पढमं उसभं २७
दीप अनुक्रम
[२०१]
~310~

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411