Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........... व्याख्यान [१] .......... मूलं [३१] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[३१]
गाथा -|
प्रवेष्टुं वा, अपवादमाह-(कप्पइ से अप्पवुहिकार्यसि संतरुत्तरंसि) कल्पते तस्य-स्थविरकल्पिकादेः अल्प-वृष्टौ पूर्वय|ष्टिकाये अन्तरेण वर्षति सति, अथवा आन्तरः-सौत्रः कल्प उत्तर:-और्णिकस्ताभ्यां प्रावृतस्याल्पवृष्टौवादायुक्ता(गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थं वा
| दिविधिः निष्क्रमितुं वा प्रवेष्टुं वा, अपवादे तु तत्रापि तपखिनः क्षुदसहाश्च भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन ताणेन सीत्रेण वा कल्पेन तथा तालपत्रेण पलाशच्छन्त्रेण वा प्रावृता विहरन्त्यपि ।। (३१)॥ हा (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निग्गंधस्स निग्गंधीए वा गाहावाकलं पिंडवायपडि
याए अणुप्पविट्ठस्स) निर्ग्रन्थस्य साव्याश्च गृहस्थगृहे पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञया-अत्राहं लप्स्ये इति 18 धिया अनुप्रविष्टस्य-गोचरचर्यायां गतस्य साधोः (निगिझिय निगिज्झिय बुट्टिकाए निवइज्जा) स्थित्वा स्थित्वा
वृष्टिकायः निपतेत् , अथ घनो वर्षति तदा (कप्पड़ से अहे आरामंसिवा) कल्पते तस्य साधो आरामस्थाघोवा (अहे उवस्सयंसि चा) साम्भोगिकानां इतरेषां वा उपाश्रयस्याधः, तदभावे (अहे वियडगिहंसि वा) विकटगृहंमण्डपिका यत्र ग्राम्यपर्षदुपविशति तस्याधो वा (अहे रुक्खमूलंसि वा) वृक्षमूलं वा-निर्गलकरीरादिमूलं तस्य वा अधः (उबागच्छित्तए)तत्रोपागन्तुं कल्पते ॥ (३२)॥ (तत्थ से पुवागमणेणं) तत्र-विकटगृह-1
क्षमूलादौ स्थितस्य 'से' तस्य साधोः आगमनात् पूर्वकाले (पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे) ISI पूर्वायुक्तः-पक्तुमारब्धः तण्डुलौदनः पश्चादायुक्तो भिलिंगसूपो-मसूरदालिर्माषदालिः सस्नेहसूपो वा (कप्पइ8
दीप अनुक्रम [२९८]
LABEncaronic.
~381~

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411