Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[<]
गाथा
II-II
दीप
अनुक्रम
[२७१]
कल्प. सुबो
व्या० ७
॥१७४॥
Jan Education!
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
.......... व्याख्यान [९]
मूलं [८] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
साहूण' मित्यादि श्रीनिशीथ चूर्णिदशमोदेशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न तु काप्यागमे 'भद्दवयसुद्धपंचमीए पज्जोसविज्जह'ति पाठवत् 'अभिवहिअवरिसे सावणसुद्धपंचमीए पज्जोसविजइति पाठ उपलभ्यते, ततः कार्त्तिकमासप्रतिबद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति व्यज कदाग्रहं किंच अधिकमासः किं काकेन भक्षितः १ किं वा तस्मिन् मासे पापं न लगति ? उत बुभुक्षा न लगति ? इत्याद्युपहसन मा स्वकीयं ग्रहिलवं प्रकटय, यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसहं मासाणं' इत्यादिकं वदन्नधिकमासं नाङ्गीकरोषि एवं चतुर्मासिकक्षामणेऽधिकमाससद्भावेऽपि 'चैउन्हं मासाण'मित्यादि, पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि 'पन्नरसहं दिवसाण' मिति च भूषे, तथा नवकल्पविहारादिलोकोत्तरकार्येषु 'आसाढे मासे दुपधा' इत्यादि सूर्यचारे लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि, अन्यच सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इतिकृत्वा ज्योतिःशास्त्रे निषिद्धानि, अपरं च आस्तामन्योऽभिवर्द्धितो भाद्रपदवृद्धी प्रथमो भाद्रपदोऽपि अप्रमाणमेव, यथा चतुर्दशीवृद्धी प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते १ तेरसहं मासाणं इत्यादि पंचमहं मासाणं इत्यादि च वदन् कश्चित् शास्त्राणां स्वाचारस्यापि च विराधकः, पश्वमासिक साधिकमास| सांवत्सरिकप्रतिक्रमणकथनापत्तेः, पक्षे च दिनानां सदैवानियमः, यवनवदर्वागेव प्रत्यभिर्धितमागमनं कार्य मासे मासे ।
For File & Fersonal Use Only
~366~
द्वितीयभाद्रपदे पर्यु
पणा
१०
१५
२०
॥१७४॥
janataly.ag

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411