Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 355
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्राक गाथा ||१+१+ यश्चैकदा दुर्भिक्षे सङ्घ पटे संस्थाप्य समुभिक्षां पुरिकापुरी नीतवान, तत्र बौद्धेन राज्ञा जिनचै- श्रीवज्रस्वात्येषु पुष्पनिषेधः कृतः, अत्रापि किरणावलीदीपिकयोबौद्धराज्ञेति प्रयोगो लिखितःचिन्त्यः, तदनु पर्युषणायां मिवृत्त श्राद्धैर्विज्ञप्तो व्योमविद्यया माहेश्वरीपुर्या पितृमित्रमारामिकं पुष्पप्रगुणीकरणार्थमादिश्य खयं हिमवद्रौ | श्रीदेवीगृहे गतः, ततश्च श्रिया दत्तं महापद्म हुताशनवनाविंशतिलक्षपुष्पाणि च लात्वा जृम्भकामरविकुRIतिविमानस्थ: समहोत्सवमागत्य जिनशासनं प्रभावयन् राजानमपि श्रावकं चक्रे, अन्यदा स श्रीवनखामी कफोद्रेके भोजनादनु भक्षणाय कर्णे स्थापितायाः शुण्ठ्याः प्रतिक्रमणवेलायां पाते प्रमादेन खमृत्यु आसन्न विचिन्त्य द्वादशवर्षीयदुर्भिक्षप्रवेशे खशिष्यं श्रीवजसेनाभिध-लक्षमूल्यौदनादू भिक्षा, यत्राहि त्वमवाप्नुयाः। सुभिक्षर्मवबुद्धयेथास्तदुत्तरे दिनोषसि ॥१॥ इत्युक्त्वा अन्यत्र व्यहारयत्, खयं च वसमीपस्थसाधुभिस्सह रथावर्तगिरी गृहीतीनशनो दिवं प्राप, तत्र च संहननचतुष्कं दशमं पूर्व च व्युच्छिन्नं, यतु किरणावलीकारेण तुर्य संहननं व्युच्छिन्नमिति लिखितं, तचिन्त्य, तन्दुलवैचारिकवृत्तिदीपालिकाकल्पादो| चतुष्कव्युच्छेदस्यैवोक्तत्त्वात् । तदनु च श्रीवज़सेनः सोपारके जिनदत्तश्राद्धगृहे तत्पन्या ईश्वरीनाम्या लक्षमूल्यमन्नं पक्त्या प्रक्षिप्यमाणं विषं गुरुवचः प्रोच्य न्यवारयत्, प्रभाते पोतेः प्रचुरधान्यागमनात् सञ्जाते। १ दुष्कर्मावनिमिद्ववे, श्रीवले स्वर्गमीयुपि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथा ।। १ ॥ इति परिशिष्टपर्वणि श्रीहेमचन्द्राचार्याः, तमि य निव्वुए अद्धनारायसंघयणं वुच्छिन्नं' इत्यावश्यकचूर्णिवृत्त्योः, तन्दुलवैचारिकादौ तु तत्तयधिकालतया वचनं । LSEERece दीप अनुक्रम [२२३ २५८] क.मु.२९ ~355~

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411