Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 398
________________ कल्प सूत्र प्रत सूत्रांक [ ५६ ] गाथा II-II दीप अनुक्रम [३२२] कल्प. सुबो व्या० ९ ॥ १९०॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [ ५६ ] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: हरियाणि य भवति) वर्षासु 'ओसनं'ति प्रायेण प्राणाः - शङ्खनकेन्द्रगोपकृम्यादयस्तृणानि प्रतीतानि बीजानितत्तद्वनस्पतीनां नवोद्भिन्नानि किसलयानि पनका उल्लयो हरितानि - बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ ( ५५ ) ॥ वासावासं पज्जोसवियाणं) चतुर्मासक स्थितानां (कप्पड़ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई गिन्हित्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं (तंजहा ) तथथा (उदारमत्तए पासवणमत्तए खेलमन्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रका भावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च वहिर्गमने संयमविराधनेति ॥ ( ५६ ) ॥ (बासावासं पजोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्यमाणमित्तेऽवि केसे ) पर्युषणातः परं आषाढचतुमसकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः, 'घुवलोओ व जिणाणं, निचं थेराण वासवासासु' इति वचनात् ( तं स्यणि उवायणावित्तए) यावत्तां रजनीं भाद्रपदसितपश्चमीरात्रिं साम्प्रतं चतुर्थीरात्रिं नातिक्रामयेत्, चतुर्थ्या अर्वागेव लोचं कारयेत्, अयं भावः- यदि समर्थस्तदा वर्षासु नित्यं लोचं कारयेद्, असमर्थोऽपि तां रात्रिं नोलङ्घयेत्, पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्यावश्यमकल्प्यत्वात्, केशेषु हि अपकायविराधना, तत्संसर्गाच यूकाः संमूर्च्छन्ति, ताच कण्डूयमानो हन्ति, शिरसि नखक्षतं वा १ वो छोचस्तु जिनानां नित्यं स्थविराणां वर्षावासेषु ॥ ••• अत्र लोच विधिः दर्शयते For Pilde & Ferson Use O ~398~ लोचविधिः सू. ५७ २० २५ ॥ १९०॥ २७ anelbary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411