Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 328
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१७] गाथा ||२..|| काणां (पंच सयसाहस्सीओ चउपण्णं च सहस्सा) पञ्च लक्षाः, चतुःपञ्चाशत् सहस्राः (५५४००० ) ( उक्को- श्रीऋषभस्व व्या०सिया समणोवासियाणं संपया हत्था) उत्कृष्टा श्राविकाणां सम्पत् अभवत् ।।(२१७)। (उसभस्स णं अरहओ परीवारम्स. कोसलियस्स) ऋषभस्य अर्हतः कौशालिकस्य (चत्तारि सहस्सा सत्त सया पण्णासा) चत्वारि सहस्राणि २१७-२२२ ॥१५॥ सप्त शतानि पश्चाशदधिकानि (४,७५०)(चउद्दसपुच्चीणं अजिणाणं जिणसंकासाणं) चतुर्दशपूर्षिणां अके-श वलिनामपि केवलितुल्यानां (जाव उक्कोसिया चउद्दसपुवीणं संपया हुत्था) यावत् उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पत् अभवत् ।। (२१८)॥ (उसभरस गं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (नव सहस्सा ओहिनाणीणं) नच सहस्राणि (९०००) अवधिज्ञानिनां( उक्कोसिया ओहिनाणीसंपया हुत्था) उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥(२१९)। (उसभस्स णं अरहओ कोसलियरस) ऋषभस्य अर्हतः कोशलिकस्य (वीस सहस्सा केवलनाणीणं)विंशतिसहस्राः (२९०००) केवलज्ञानिनां (उक्कोसिया केवलनाणीसंपया हुत्था) उत्कृष्टा एतावती केवलज्ञानिसम्पत् अभवत् ।।(२२०)। ( उसभस्स णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (वीस सहस्सा छच्च सया वेउब्वियाणं)विंशतिः सहस्राणि, ष, २५ | शतानि च (२०६००) वैक्रियल ब्धिमतां (उकोसिया वेउबियसंपया हुत्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्स- | ॥१५५|| म्पत् अभवत् ॥ (२२१)। (उसभरस णं अरहओ कोसलियस्स) ऋषभस्य अर्हतः कौशलिकस्य (बारस सहस्सा । छच्च सया पण्णासा विउलमईणं) द्वादश सहस्राणि षट् शतानि पञ्चाशच (१२३५०) विपुलमतीनां ( अड्डाइजेसु २८ दीप अनुक्रम [२०८] ~328~

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411