Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 369
________________ कल्प सूत्र प्रत सूत्रांक [११] गाथा II-II दीप अनुक्रम [२७३] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [११] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: र्तितुम् ॥ ( १० ) | ( जत्थ नई निचोयगा निचसंदणा ) यत्र नदी नित्योदका - नित्यं प्रचुरजला नित्यस्यन्दनानित्यस्रवणशीला सततवाहिनीत्यर्थः ( नो से कम्पइ सबओ समता सकोसं जोयणं भिक्खायरियाए गंतु पडिनियत्तए) नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्त्तितुं ॥ (११) ॥ (एरावई कुणालाए) यथा ऐरावती नाम्नी नदी कुणालायां पुर्यां सदा द्विक्रोशवाहिनी तादृशीं नदीं लङ्घयितुं कल्प्या, स्तोकजलत्वात्, यतः (जत्थ चक्किया सिया एवं पायं जले किचा एवं पायं धले किच्चा ) यन्त्र एवं कर्तुं शक्नुयात्, किं तदित्याह - सिया-यदि एकं चरणं जले कृत्वा जलान्तः प्रक्षिप्य एकं चरणं स्थले कृत्वा जलादुपरि आकाशे कृत्वा ( एवं चक्किया एवन्नं कप्पद सङ्घओ समंता सकोसं जोयणं गंतुं पडिनियतए) अनया रीत्या गन्तुं शक्नुयात् एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवर्त्तितुम् ।। (१२) । ( एवं चे नो चक्किया एवं से नो कप्पड़ सङ्घओ समंता गंतुं पडिनियत्तए) पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नु स्यात् एवं तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्त्तितुं, यत्र च एवं कर्तुं न शक्नुयात् जलं | विलोड्य गमनं स्यात् तत्र गन्तुं न कल्पते इतिभावः, जङ्घा यावदुदकं दकसङ्घहो नाभि यावल्लेपो नाभेरुपरि लेपोपरि तत्र शेषकाले मासे मासे त्रिभिर्दकसङ्घट्टे सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसङ्घट्टे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्रं उपहन्ति, नाभिं यावज्जलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि ? - नाभेरुपरि जलसद्भावे ॥ ( १३ ) ॥ For Plate & Fersonal Use On ~369~ अवग्रहः भिक्षाद्यर्थ गमनवि चारथ सू. १-१३ 1 १० १४ www.janebary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411