Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[३४]
गाथा
II-II
दीप अनुक्रम [२९९]
कल्प. सुबो
व्या० ९
॥१८२॥
Jan Educator
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [९]
मूलं [३४] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
से चाउलोदणे पडिगाहितए) तदा कल्पते तस्य साघोः तण्डुलौदनं प्रतिग्रहीतुं (नो से कप्पड़ भिलिंगसूबे | पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थः- तत्र यः पूर्वायुक्तः - साध्वागमनात् पूर्वमेव स्वार्थ गृहस्यैः पक्तुमारब्धः स कल्पते दोषाभावात्, साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्तः, स न कल्पते उनमादिदोषसम्भवात् ॥ (३३)॥ (तत्थ से पुवागमणेणं पुद्दा उत्ते भिलिंगसूवे पच्छाउने चाडलोदणे) तत्र गृहे तस्य पूर्वायुक्तः मसूरादिदालिः पश्चादायुक्तः तण्डुलौदनः तदा (कप्पर से मिलिणसूबे पडिगाहित्तए) कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (नो से कप्पड़ चाउलोदणे पढिगाहित्तए) नो तस्य कल्पते तण्डुलौदनं प्रतिग्रहीतुं ॥ (३४) । (तत्थ से पुवागमणेणं दोऽवि पच्छाउलाई एवं नो से कप्पड़ दोऽवि पडिगाहित्तए) तत्र गृहे तस्य द्वावपि पश्चादायुक्तौ तदानो तस्य कल्पते द्वावपि प्रतिग्रहीतुं (जे से तत्थ पुधागमणेणं पुवाउत्ते से कप्पड़ पडिगाहिए ) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतुं (जे से तत्थ पुञ्चागमणेणं पच्छाउ नो से कप्पड़ पडिगाहित्तए) यत् तस्य तत्र पूर्वं पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (३५) ॥
( वासावा पजोस बिस्स) चतुर्मासकं स्थितस्य (निग्गंथस्स निग्गंधीए वा गाहाबद्दकुलं पिंडवापपडियाए अणुपविट्ठस्स) साधोः साध्याश्च गृहस्थगृहे भिक्षाग्रहणार्थं अनुप्रविष्टस्य ( निगिज्झिय निगिज्शिय बुद्धिकाए निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पड़ से अहे आरामंसि वा) कल्पते तस्य आराम स्याधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पह पुवगहिएणं भतपाणेणं
For File & Fersonal Use Only
~382~
वृष्टी पूर्वपवादायुक्ता
दिविधिः
मू. ३२-३५
२०
२५ ॥ १८२ ॥
२८

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411