Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 326
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२१३] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२१३] गाथा ||२..|| कल्प सबो- तेति चतुर्विधसङ्घस्थापना ।। ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसाः भगवतः पाश्व दीक्षां जगृह, भरतस्तुबाहुबलियुव्या७शक्रनिवारितमरुदेवीशोका खस्थानं जगाम ।। अथ भरतश्चक्रपूजां कृत्वा शुभे दिने प्रयाणं कृत्वा षष्टिसहस्र-RI द्वम् .. वर्षेः भरतस्य षट् खण्डानि साधयित्वा खगृहमागतः, चक्रं तु बहिरेव तस्थौ, तदा भरतेन तत्कारणानि पृष्टा नियोगिनो जगुः-नवनवतिस्तव भ्रातरो वशे नागता इति, तदा भरतेनाष्टनवतिनावृणां मदाज्ञा मान्येति दूत-15 मुखेनावाचि, ते सम्भूय किमाज्ञां मन्यामहे उत युद्धं कुर्म इति प्रष्टुं प्रभुपाचे गताः, प्रभुणाऽपि वैतालीयाध्ययनप्ररूपणया प्रतियोध्य दीक्षिता इति, तदनु बाहुबलिन उपरि दूतः प्रैपि, सोऽपि क्रोधान्धदोडुर: सन् सैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावादमकरोत्, परं न च हारितः, तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टिवागमुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः, तेष्वपि भरतस्य पराजयो जज्ञे, तदा भरतेन क्रोधान्धेन वाहुबलिम: उपरि चक्रं मुक्तं, परमेकगोत्रीयत्वात्तत्तं न पराभवत्, तदाऽमप्रवशागरतं हन्तुमना मुष्टिमुत्पाव्य धावन् बाहुबलिरहो पितृतुल्यज्येष्ठनातृहननं ममानुचितमेव, उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य खशिरसि तां मुक्त्वालोचं कृत्वा सर्वच त्यक्त्वा कायोत्सर्ग चके, तदा २५ भरतस्तं नत्वा खापराध क्षमयित्वा स्वस्थानं गतः, बाहुबलिस्तु पर्यायज्येष्ठान लघुभ्रातून कथं नमामीति ततो ॥१५॥ यदा केवलमुत्पत्स्यते तदैव भगवत्पाबें यास्यामीति विचार्य वर्ष यावत् कायोत्सर्गेणैवोस्थात्, वर्षान्ते च भगवत्प्रेषिताभ्यां स्वभगिनीभ्यां हे भ्रातर्गजादुत्तरेत्युक्त्वा प्रतियोधितः स यावत् चरणौ उदक्षिपत् तावत्तस्य । ૨૮ दीप अनुक्रम [२०८] ~326~

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411