Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[६]
गाथा
II-II
दीप अनुक्रम [२१९
२२२]
कल्प. सुबो
व्या० ७
॥१६४॥
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः)
मूलं [६] / गाथा [-]
........... व्याख्यान [८] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: :
(अंतेवासी चत्तारि थेरा) शिष्याः चत्वारः स्थविरा: अभूवन् ( धेरे अजनाइले, धेरै अज्जपोमिले, थेरे अजजयंते, थेरे अज्जतावसे) स्थविर : आर्यना गिलः, स्थविरः आर्यपौमिलः स्थविरः आर्यजयन्तः, स्थविरः आर्यतापसः, (थेराओ अज्जनाइलाओ अजनाइला साहा निग्गया) स्थचिरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता ४ ( थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया) स्थविराद् आर्यपो मिलादू आर्यपोमिला शाखा ॐ निर्गता (थेराओ अज्जजयंताओ अञ्जजयंती साहा निग्गया ) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (घेराओ अज्जतावसाओ अजतायसी साहा निग्गया ) स्थविरात् आर्यतापसात् आर्यतापसी शाखा निर्गता इति ॥ ( ६ ) ॥ अथ विस्तरवाचनया स्थविरावलीमाह - (विस्थरवायणाएं पुरा अज्जजस महाओ पुरओ थेरावली एवं पलोइज्जइ ) विस्तरवाचनया पुनः आर्ययशोभनात् अग्रतः स्थविरावली एवं प्रलोक्यते, तस्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं तत्र कुलं- एकाचार्यसन्ततिर्गणस्तु - ए कवाचनाचारमुनिसमुदायः, यदुक्तं - "तत्थ कुलं विक्रेयं एगायरिअस्स संतई जा उ । दुण्ह कुलाण मिहो पुण साविक्खाणं गणो होइ ॥ १ ॥ " शाखास्तु एकाचार्यसन्ततात्रेय पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा
१ तत्र कुठं विशेयं एकाचार्यस्य संततिय तु । द्वयोः कुलयोर्मिथः पुनः सापेक्षयोर्गणो भवति ॥ १ ॥
Jan Education V
For Pride & Personal Use O
~ 346~
१ आर्यनागिलादिस्यविरावली
सू. ६
२०
२५ ॥१६४॥
janataly.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411