Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[PC]
गाथा
II-II
दीप
अनुक्रम
[२७८]
कल्प. सुबो व्या० ९
॥ १७७॥
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [९]
मूलं [१८] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
ग्लानस्य, ततो गुरुराह - ( जं से पमाणं वयइ ) यत् स ग्लानः प्रमाणं वदति ( से य पमाणओ चित्तवे ) तत्प्रमाणेन 'से' इति सद्विकृतिजातं ग्राह्यं त्वया ततः (से य विन्नविजा ) स च वैयावृत्यकरादिः विज्ञापयेत् कोऽर्थो ? -गृहस्थपार्श्वात् याचेत, विज्ञसिधातुरत्र याच्ञायां (से य विन्नवेमाणे लभिज्जा ) स वैयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि ( से य पमाणपत्ते ) अथ च तद्वस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततश्च ( होउ अलाहि इय वत्तवं सिआ ) तत्र 'होउ 'त्ति भवतु इतिपदं साधुप्रसिद्ध इच्छमितिशब्दस्यार्थे, अलाहित्ति मृतं इत्यर्थे इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात्, ततो गृही ब्रूते - ( से किमाहु भंते!) अथ किमाहुर्भदन्ताः !, कुतो भवन्तः स्मृतमिति ब्रुवते इत्यर्थः, ततः साधुराह (एवएणं अट्ठो गिलाणस्स) एतावतैव अर्थोऽस्तीति, ततः (सिया णं एवं वयंतं परो बजा) स्यात् कदाचित् णं इति वाक्यालङ्कृतौ एवं वदन्तं साधुं प्रति परो-गृहस्थो वदेत्, यत् (पडिगाहेहि अज्जो ! पच्छा तुमं भोक्खसि वा पाहिसि वा ) हे आर्य !- साधी प्रतिगृहाण पश्चात् ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे- भुञ्जीथाः पक्कान्नादिकं पास्यसि-पिबेः क्षीरादिकं, कचित् 'पाहिसि'त्तिस्थाने 'दाहिसि 'न्ति दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं ( एवं से कप्पड़ | पडिगाहित्तए) एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुं, (नो से कप्पर गिलाणनीसाए पडिगाहित्तए ) न च पुनर्लाननिश्रया गार्थ्यात् स्वयं ग्रहीतुं ग्लानार्थ याचितं मण्डल्यां नानेयमित्यर्थः ॥ १८ ॥
( वासावासं पजोसवियाणं ) चतुर्मासकं स्थितानां ( अस्थि णं थेराणं तहप्पगाराई कुलाई ) अस्त्येतत् णं
For Pile & Fersonal Use On
~372~
लानार्थ विकृत्यान
यनं सू. १८
२०
२५
॥ १७७॥
२८
janelbary.org

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411