Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[४]
गाथा
II-II
दीप
अनुक्रम [२१७]
कल्प. सुबो
व्या० ७ ॥१५९ ।।
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
........... व्याख्यान [८]
मूलं [४] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
पिता धनदेवो, मौर्यपुत्रस्य तु मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः ॥ ( ३ ) | ( सध्ये एए समणस्स भगवओ महावीरस्स) सर्वे एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महाषीरस्य ( इकारसवि गणहरा) एकादशापि गणधराः कीदृशा: : - ( दुबालसंगिणो) द्वादशाङ्गिनः - आचाराङ्गादिरष्टिवादान्तश्रुतवन्तः खयं तत्प्रणयनात्, ( चउद्दस पुब्विणो ) चतुर्दशपूर्वबेसारः, द्वादशाङ्गित्वं इत्येतेनैव चतुर्दशपूर्वित्वे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं च पूर्वाणां पूर्व प्रणयनात अनेक विद्यामन्त्रार्थमय स्वात् महाप्रमाणत्वाच्च द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह - ( समत्तगणिपिडगधारणा ) समस्तगणिपिटकधारकाः, गणोऽस्यास्तीति गणी - भावाचार्यस्तस्य पिकमिव-रत्नकरण्डकमिव, गणिपिटक - द्वादशाङ्गी, तदपि न देशतः स्थूलभद्रस्यैव, किं तु ?, समस्तं सर्वाक्षरसन्निपातित्वात् तद्धारयन्ति सूत्रतोऽर्थतश्च ये ते तथा (रायगिहे नगरे) राजगृहे नगरे (मासिएणं भन्तेणं अपाणएणं) अपानकेन मासिकेन भक्तेन भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन (कालगया जाव सव्वदुक्खप्पहीणा) मोक्षं गताः यावत् सर्वदुःखप्रक्षीणाः (घेरे इंदभूई घेरे अजसुहम्मे) स्थविर इन्द्रभूतिः स्थविर आर्यसुधर्मा च (सिद्धिं गए महावीरे) सिद्धिं गते महावीरे सति (पच्छा दुन्निधि धेरा परिनिष्युपा ) पश्चाद् द्वावपि स्थविरौ निर्वाणं प्राप्तौ तत्र नव गणधरा भगवति जीवत्येव सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ ॥ ( जे इमे अजन्ताए समणा निग्गंधा विहरंति ) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति (एए णं सव्वे
For Pride & Personal Use O
~336~
श्रीगौतमादिगणधर
स्वरूपम् सू. ४
२०
२५
।। १५९।।
२८
janataly.org

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411