Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सूत्र
प्रत
सूत्रांक
[<]
गाथा
II-II
दीप
अनुक्रम
[२७१]
क. सु. ३०
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:)
.......... व्याख्यान [९]
मूलं [८] / गाथा [-]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजा मुनिदानावश्यकादि कार्यमपि न कार्यं इत्यपि वक्तुं माऽधरोष्ठं चपलंय, यसो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च सन्ध्यादिसमयप्रतिवद्धानि आवश्यकादीनि तान्यपि यं कश्चन सन्ध्यादिसमयं प्राप्य कर्त्तध्यान्येव, यानि तु भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्द्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये क्रियते इति सम्यग विचारय ॥ तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नाङ्गीकुर्वते, येनाधिकमासे प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति यदुक्तं आवश्यक निर्युक्तो - "जह फुल्ला कणिआरडा चूअग ! अहिमासयंमि घुमि । तुह न खमं फुल्लेडं जड़ पचंता करिंति डमराई ॥ १ ॥" तथा च कश्चित् ' अभिषनिमि वीसा हअरेस सवीस मासे' इति वचनबलेन मासाभिवृद्धौ विंशत्या दिनैरेव लोचादिकृत्यविशिष्टां पर्युषणां करोति, तदप्ययुक्तं, येन 'अभिवडिअमि बीसा' इति वचनं गृहिज्ञातमात्रापेक्षपा, अन्यथा 'आसाढपुण्णिमासीए पजोसविंति एस उस्सग्गो, सेसकालं पज्जोसर्विताणं अववाउ'ति श्रीनिशीथचूर्णिदशमोदेशकवचनादा पाढपूर्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्त्तव्या स्यात् इत्यलं प्रसङ्गेन । तत्र कल्पोक्ता द्रव्य १ क्षेत्र २काल ३ भाव ४ स्थापना चैवं द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र सचित्तद्रव्यं शैक्षो न प्रत्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचिराद्रव्यं च वस्त्रादि न गृह्यते, १ किं तिथिवृद्धो नोत्तरतिथौ पापं ?, विचारय । २ यदि पुष्पिताः कणवीराः चूत ! अधिकमासे धुष्टे । तव न क्षमं पुष्पितुं यदि प्रत्यंताः कुर्वन्ति डमरादि ॥
Jan Education Intemation
For Pride & Personal Use O
~367~
मासवृद्धि
चर्चा कल्पव्यवस्था सू. ८
५
१०
१३
www.janbary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411