Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 389
________________ कल्प सूत्र प्रत सूत्रांक [४५] गाथा II-II दीप अनुक्रम [३११] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [९] मूलं [४५] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: नापि विराध्यन्ते (जे छडमत्थेणं जाव पडिलेहियत्रे भवइ ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं पुष्पसुद्दमे ) तानि सूक्ष्मपुष्पाणि ४ ॥ (से किं तं अंडमे ?) अथ कानि तत् सूक्ष्माण्डानि ?, गुरुराह - (अंडसुहमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि, (तंजा) तद्यथा - (उद्दसंडे १ उक्कलियंडे २ पिपीलियंडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उद्देशा-मधुमक्षिका मत्कुणादयस्तेषां अण्डं उद्देशाण्ड १ उत्कलिका- लूतापूता 'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं २ पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं ३ हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांडं ४ हल्लोहलिआ-अहिलोडी सरटी 'कार्किडी' इति लोके तस्या अण्डं हल्लोहलिकाण्ड ५ ( जे निग्गंथेण वा २ जाव पडिलेहियवे भवइ ) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति ( से तं अंडसुहमे ) तानि सूक्ष्माण्डानि ६ ॥ ( से किं तं लेणसुहुमे ? ) अथ कानि तत् लयनं - आश्रयः सत्त्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्मं - बिलानि ?, गुरुराह - ( लेणमुहमे पंचविहे पण्णले) सूक्ष्मविलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा ) तयथा - ( उतिंगलेणे १ भिंगलेणे २ उज्जुए ३ तालमूलए ४ संबुक्कावडे ५ नामं पंचमे) उत्तिङ्गा-भुवका गर्दभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण गृहं उत्तिङ्गलपनं १ भृगुः - शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः २ सरलं- बिलं ३ तालमूलाकारं - अधः पृथु उपरि च सूक्ष्मं बिलं तालमूलं ४ शम्बुकावर्त्त-भ्रमरगृहं नाम पञ्चमं ५ (जे छउमत्थेणं जाव पडिलेहियवे भवइ ) यानि छद्मथेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं लेणसुहुमे ) तानि सूक्ष्म For Private & Personal Use Only ~389~ अष्ट सूक्ष्मा णि ५ १० १४ janelbrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411