Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 403
________________ कल्प सूत्र *** प्रत सूत्रांक [६०] गाथा II-II दीप अनुक्रम [३२७] क.सु. ३३ Jan Education! दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [६०] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: गिहितए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा ) तद्यथा ( बेउल्विया पडिलेहा ) जन्तु संसक्त्यादिभयात् तत्र- त्रिषु उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ, द्रष्टव्यौ इति भावः ( साइजिया पमज्जणा ) साइज्जिधातुराखादने, ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या, यतो यस्मि पाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति पुनर्भिक्षां गतेषु साधुषु पुनस्तृतीयमहरान्ते चेति वारत्रयं, ऋतुबद्धे च वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिनं दशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति, अत उक्तं 'वेउधिया पडिलेह'त्ति ॥ (६०) ॥ ( वासावासं पज्जोसवियाणं ) चर्तुमासकं स्थितानां (निगंधाण वा निग्गंधीण वा ) साधूनां साध्वीनां च ( कप्पड़ अन्नयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भतं वा पाणं वा गवेसित्तए) कल्पते अन्यतरां दिशं- पूर्वादिकां अनुदिशं-आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिशं अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं, ( से किमाहु भंते! ) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह - ( उस्सणं समणा भगवंतो वासासु तवसंपत्ता भवंति ) 'उस्सन्न'न्ति प्रायः श्रमणा भगवन्तो वर्षासु तपः सम्प्रयुक्ताः - प्रायश्चित्तवहनार्थं संयमार्थ लिग्धकाले मोहजयार्थं वा षष्ठादितपश्चारिणो भवन्ति (तवस्सी दुब्बले किलते मुच्छि वा पवडिज वा) ते च तपखिनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव क्लान्ताः For Filde & Personal Use On ~403~ वसतिविधिः पृष्टा गमनं स. ६०-६२ ५ १० १४ janelbary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411