Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
........... व्याख्यान [१] .......... मूलं [२९] / गाथा ] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सुत्रांक
[२९]
गाथा II-II
कल्प सुबो-हडिज्जा) कक्षायां वा समाहरेत्-आच्छादितं कुर्यात्, एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उवागछिजा) पृष्टी भिक्षा यथाच्छन्नानि-गृहिभिः खनिमित्तमाच्छादितानि, लयनानि-गृहाणि उपागच्छेत् (रुक्खमूलाणि वा उवाग-
Iगमनादि॥१८॥ च्छिज्जा) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पाणिसिदए वा दगरए वा दगफुसिया वा नो परिआवजाविधिः सू.
यथा तस्य तत्र पाणी दकं-बहवो विन्दवः, दकरजो-बिन्दुमानं दगफुसिआ-फुसारं अवश्यायः न विराध्यन्ते॥ पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोनदशपूर्वधरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चार्द्धभुक्ते गमनं न |सम्भवति, तथापि छमस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ (२९)। उक्तमेवार्थ निगमयन्नाह-(वासावासं पजोसवियस्स) चतुर्मास स्थितस्य (पाणिपडिग्गहियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफुसियमित्तंपि निवडति) यत्किञ्चित् कणो-लेशस्तन्मात्रं कं-पानीयं कणकं तस्य फुसिआ-फुसारमानं तस्मिन्नपि निपतति (नो से कप्पड़ गाहावहकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा)न तस्य जिन-3 कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमित वा प्रवेष्टं वा॥ (३०)। उक्तः पाणिपात्रविधिः अथ पात्रधारिणो विधिमाह-वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (पडिग्गहधारिस्स भिक्खुस्स पात्रधारिणः-स्थविरकल्पिकादेः भिक्षोः (नो कप्पइ बग्धारियट्टिकायंसि) न कल्पते अविच्छिन्नधाराभिः
॥१८॥ वृष्टिकाये निपतति-यस्यां वर्षाकल्पो नीनं वा श्रवति कल्पं वा भित्त्वाऽन्तः कार्य आर्द्रयति तत्र (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा
दीप अनुक्रम [२९७]
~380

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411