Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 399
________________ कल्प सूत्र प्रत सूत्रांक [५७] गाथा II-II दीप अनुक्रम [३२३] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [९] मूलं [ ५७ ] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: स्यात्, यदि क्षुरेण मुण्डापयति कर्त्तर्या वा तदाऽऽज्ञा भङ्गायाः दोषाः संयमात्मविराधना, यूकारिछ्यन्ते नापितश्च पश्चात्कर्म करोति शासनापभ्राजना च ततो लोच एव श्रेयान् यदि चासहिष्णोलींचे कृते ज्वरादिर्घा स्यात् कस्यचिद् वालो वा स्यादू धर्म वा त्यजेत्ततो न तस्य लोच इत्याह- (अज्जेणं खुरमुंडेण वा लुकसिरएण वा होय सिया ) आर्येण साधुना उत्सर्गतो लुञ्चितशिरोजेन, अपवादतो वालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात्, तत्र केवलं प्रासुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारथितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कर्त्तर्या कल्पनीयाः । (पक्खिया आरोवणा ) पक्षे पक्षे संस्तारकदुबरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याचेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु विशेषतः, (मासिए खुरमुंडे ) असहिष्णुना मासि मासि मुण्डनं कारणीयं (अद्धमासिए कसरिमुंडे ) यदि कर्त्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं, धरकर्त्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुगुरुमासलक्षणं ज्ञेयं । (छम्मासिए लोए) पाण्मासिको लोचः (संवच्छरिए वा धेरकप्पे स्थविराणां वृद्धानां जराजर्जरत्वेनासामर्थ्याद् दृष्टिरक्षार्थं च 'संवच्छरिए वा थेरकप्पे त्ति सांवत्सरिको वा | लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ ( ५७ ) ॥ (घासावा पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंधाण वा निग्गंधीण वा ) नो कल्पते साधूनां साध्वीनां च ( परं पजोसवणाओ अहिगरणं वइत्तए) पर्युषणातः परं अधिकरणं- राटिस्तत्करं वच Jan Education Iremations For File & Fersonal Use Only ~399~ लोचविधिः सू. ५७ ५ १४ www.janelbrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411