Book Title: Kalpsootra Subodhika Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 409
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान H] .......... मूलं -1 / गाथा [-] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सत्राक प्रशस्तिः नुक्रमेण नभसि भ्राम्पत्यजनं क्षिती, तावन्नन्दतु कल्पसूत्रविवृतिर्विद्वजनराश्रिता ॥ १८॥ इति श्रीकल्पसुबो- धिकावृत्ति सम्पूर्णा ।। ग्रन्थानम् (८०५)। नवानामपि व्याख्यानानां ग्रन्थाग्रम् (६५८०) (प्रत्यक्षरं गणनया, ग्रन्थमानं शताः स्मृताः । चतुष्पञ्चाशदेतस्यां, वृत्ती सूत्रसमन्वितम् ॥१॥) इति श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ६१. गाथा II-II SaareGOD928292020 दीप अनुक्रम A njanutbraryana मुनिश्री दीपरत्नसागरेण पुन: संपादित: “कल्पसूत्र” (विनयविजयजी रचिता सुबोधिका-वृत्तिः) परिसमाप्ता ~ 409~

Loading...

Page Navigation
1 ... 407 408 409 410 411